SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ A स्पष्टः । संवन्धोऽयं-त्रिकुटपर्वते लङ्कायां रावणो राज्यं करोति । शैवसमये दशवदनो विंशतिनुजः, को येन जितः, लोकपाला मुर्गपालाः कृताः, वायुहं प्रमाटिं, मेघो गृहे पानीयं नरति, नव दुर्गा | बारात्रिकमुत्तारयन्ति, खरदैत्यो घएटां वादयति, नव ग्रहाः खट्वां रदन्ति, धनदो वीजं वपति, वरुणो जखं सिञ्चति, यमः देवाणि कर्षति । जैनसमये तु प्रतिवासुदेवः दशमस्तकप्रतिबिम्बहारविराजमानवतःस्थलो राक्षसीविद्याबलोत्कटो जगत्तृणं मन्यमानोऽजरामरत्वेन गर्विष्ठस्तिष्ठति । एकदैको नैमित्तिकः । समागतः, तेन विजोष्ठ्यामुक्तं-"अवश्यं मर्तव्यं सर्वैः, यतो मरणं प्रकृतिः शरीरिणां विकृतिजीवितमेवमुच्यते” । ततो रावणेनोक्तं-"मम मरणं नास्ति, यमस्य सेवकत्वात्" । तदा नैमित्तिकेनोक्तं“दशरथपुत्रलदमणहस्तादवश्यं ते मरणं नविष्यति” । ततो रावणो मन्त्रिमुखमैदिष्ट । मन्त्रिनिरुक्तं"नाव्यं नवत्येवेति लोके श्रूयते । रावणः सगर्वः स्माह-"हंहो ! किं भवितव्यतया वराक्या काक्या श्व ? उत्तमपुरुषाणां पौरुषमेव प्रमाणं" । नैमित्तिकः प्राह-"राजन् ! मैवं वादी, चन्मस्थलनृपसुता-17 रत्नस्थखनृपपुत्रयोः सङ्गमो अद्यदिनात्सप्तमे दिने पाणिग्रहणेन मध्याह्नेऽस्ति, तां जवितव्यतां विघटयितुं । | यदि शक्तिरस्ति तदा तवापि मरणजवितव्यता वितीयेत" । "कश्च तयोः सङ्गमः ?" इति रावणेन पृष्टे नैमित्तिकः प्राह- "रत्नस्थलनगरे रत्नसेनो राजा । रत्नदत्तः पुत्रो घासप्ततिकलाकुशलः सर्वोत्तमरूपलालवण्यपुरन्दरो वर्तते । तत्पित्रा पुत्रस्यानुरूपकन्याविलोकनाय कुमाररूपं पटे लेखयित्वा जन्मपत्रिकाम पयित्वा चत्वारश्चत्वारो मन्त्रिणश्चतुर्दिा प्रेषिताः । ततः पूर्वपश्चिमदक्षिणदिक्कु गजा पादश मन्त्रिणो CMS ३.२२ Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy