SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उपदरामा. ॥१६॥ SAMACARRUCCESSESS थाह-हे पूज्य ! सम्यक्त्वादिगुणश्रेणिनिष्पन्नस्यापि श्रेणिकस्य कथं न मुक्तिः ? । गुरुः प्राह-पूर्वकृ- | स्तंन.१६ तकर्मणोऽक्षयेण पुरुषाकारपरिमतवीर्योप्लासस्य च सम्यक्तत्वात्तस्य स न प्राप्तः । पुनः शिष्य आह-है | | पूज्य ! शालिनषेण तु महोद्यमस्तदर्थे कृतः, कथं मोक्षो न प्राप्तः ? । गुरुराह-पूर्वकृतशुनकर्मण्यवशिष्टे स कथं तस्य स्यात् ! । पुनः शिष्यः-जगवन् ! मरुदेव्याश्चत्वारि कारणानि मिलितानि, पुरुषाकारस्तु । कश्चिदपि न कृतः, कथं सिधिं प्राप ? । गुरुराह-अनया शुक्लध्यानेन रूपकश्रेण्यारोहिण्याऽनन्तपमितवीर्योमासः कृतः, तेन प्राप्तो मोक्षः । अतः पञ्चसमवाये सिद्धिरिति ॥ कालस्वनावादिकहेतुनिर्धवं, सर्वाणि कार्याणि जवन्ति पञ्चभिः । स्याघादपदं समुदाययुक्तित-स्तन्वन्त्यजस्रं जिनमार्गलोलुपाः॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ पोश स्तम्ले एकोनत्रिंशदधिकदिशततमं शए व्याख्यानम् ॥ ॥१६॥ ॥ व्याख्यानम् ॥ ३०॥ अथ नाविनाव उच्यतेजवितव्यविपर्यासं मत्तोऽसौ दशकन्धरः । कर्तुं शक्तो हि नैवान्तु स श्रीपूज्यैः प्रबोधितः॥१॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy