________________
तथा-स्वकर्मणा युक्त एव सर्वोऽप्युत्पद्यते जनः । स तथा कृष्यते तेन न यथा स्वयमिछति ॥२॥
न दृष्टं नानुभूतं च तत्र कर्मणा नीयते । यथैक आखुः करएमकं सुखाद्यनृतं मत्वा दंष्ट्रया विवरं | कृत्वा प्राविशत् । तन्मध्यस्थसपेण स जदितः, सर्पस्तु तधिवरान्निर्गत्य वने गतः । अतः कर्मेव कारणं तथ्यं ।। अथोपक्रमवादी पाह-किमनेन शठेन कर्मणा ? पुरुषाकार एव सर्वफलनिवन्धनं । यदि च कर्मणैव सर्वसिधिस्तहि सर्वः कोऽप्युपविश्य तिष्ठतु, स्वयं कर्मणैव सर्वेप्सितानि सेत्स्यन्ति । यमुक्तम्-15
न दैवमिति संचिन्त्य त्यजेऽद्यममात्मनः । अनुद्यमेन कस्तैलं तिलेन्यः प्राप्तुमिन्नति ॥ १॥ HI श्रथ राजादीनां निविष्टानामेव तत्कर्मणा सेवकाः स्वयं सर्व ढोकयन्तीति चेत्तर्हि तौकितमन्नादि । 18| करव्यापारोपक्रम विना कथं मुखे याति ? तदपि सेवकमुखे क्षिप्यते तदापि दन्तचर्वणोपक्रम विना
कथं गिद्दयते ? ततः उपक्रमजन्यत्वात्कर्मणः पुत्रत्वमुपक्रमस्य च ( जनकत्वात् ) पितृत्वं । किं च मोक्ष-18 क्षणे दपकश्रेणिरूपशुनध्यानेन सर्वकर्मोन्मूलनतो जीवाः सिध्यन्ति सेत्स्यन्ति इत्युपक्रम एव बलीयान् | ४/५। अथैषामुत्तरं-ये कालवादिनस्ते सर्व कालकृतं मन्यन्ते, तदयुक्तं । यतः समयादिरूपे परिणामिनि 8 कालेऽविशिष्टेऽपि फलवैचित्र्यमुपलभ्यते । तथाहि-समकालमारन्यमाणायामपि मुजपक्तिरविकला है कस्यचिदृश्यतेऽपरस्य तु स्थाष्ट्यादिसंगतावेव विकला । तथा समकालमेकस्मिन्नेव राजनि सेव्यमाने 21 सेवकस्यैकस्य फलमचिरानवति, अपरस्य तु कालान्तरेऽपि न । तथा समानेऽपि समकालमपि क्रियमाणे : कृष्यादिकर्मण्येकस्य परिपूर्णधान्यसंपमुपजायते, अपरस्य तु खएमस्फुटिता वा न किञ्चिदपि । ततो यदि
____JainEducation international 2010
For Private Personal use only
www.jainelibrary.org