________________
स्वन.१६
उपदेशप्रा. संहरति च, कालेनैव आसनोत्थानचालननाषणादिनावास्तावद्यावत्कालेन मृत्युः । एवं काले शीतं तापो |
वृष्टिश्चेत्यादि सर्व कालहेतुकमिति १ । अथ स्वनाववादी पाह-कोऽयं वराकः कालः ? स्वनावेन ॥१४॥
पित्रोः संयोगे गनोत्पत्तिवृधिजन्मोदयत्नावा जायन्ते । मयूरेषु विचित्रत्वं कंटकेषु तीक्ष्णत्वं कः करोति। यदि च कालेन सृष्टिस्तदा मनुष्यबाला मासाद्यतिक्रमे चलन्ति, अश्वादीनां तु बाला जातमात्रा एवेति किं ? अतः सर्वेषां स्वन्नाव एव प्रमाणं । अथ नियतिवादी पाह-जोः कावेतौ कालस्वनावी ? नियतिः-नवितव्यता, सेव सर्वत्र, यतः कालस्वनावयोः सतोरपि यस्यापत्यानि जावान तस्येव ।
जवन्ति नान्यस्य । किंच करोसालिताः कपर्दिकाः काश्चित्संमुखाः काश्चिच्च तिरश्चीनाः पतन्ति तत्र कालदि स्वनावयोर्मध्ये कस्य प्रमाणं ? परं या यथा पातिनी नविष्यति सा तथैव पतत्येवेति नियतेरेव प्रमाणं ।।
यथा कश्चिध्याधः पुडितशरेण तरुस्थमेकं सुपतत्रिणं हन्तुं सोद्यमी जातः, पुनस्तं पक्षिणं हन्तुमेकः | सिञ्चानक उपरि ब्रमति, श्तो बाणबुटितः सिञ्चानकस्य लग्नः, व्याधस्त्वहिना नदितः, स च पक्षी सुखेन गतः । अतो नियतेरेव प्रामाण्यं ३ । अथ कर्मवादी पाह-काऽसौ निःस्थामस्थानस्थाऽबला | नियतिः? कमैव प्रमाणं सर्वसुखदुःखानां च कारणं । येन श्रोत्रियस्वामिशक्रादयः श्वपचपत्तिरादित्वं श्वपचादयश्च श्रोत्रियादित्वं खलन्ते । तथा चोक्तम्
॥१२॥ यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥
ARXASISAUGOS
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org