SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_0 ॥ व्याख्यानम् ॥ २२५ ॥ पञ्चः कारणैः कार्य साध्यत इत्याह कालाद्यैः पञ्चभिः कार्यमन्योऽन्यं सव्यपेक्षकैः । संपृक्ता यान्ति सम्यक्त्वं इमे व्यस्ताः कुदर्शनम् ॥१॥ स्पष्टः । नवरं जैनानां मते सर्व दृष्टादृष्टं कार्य पञ्चभिः काल १ स्वभाव २ नियति ३ पूर्वकृत ४ पुरुषाकार ए कारणैरनेकानेक स्वभावैः कार्यनिर्वर्तन मैरेतैः सर्व निष्पद्यते । यतः श्रीसिद्धसेन दिवाकरैः श्रीसम्मतिसूत्रे तृतीयकाएमे उक्तं कालो १ सहाव २ नियई ३ पुचकयं ४ पुरिसकारणे | पंच । समवा सम्मत्तं एते हो मित्तं ॥ १ ॥ एषां समवाये-संयोगे सृष्टिकारणतया मन्यमाने सम्यक्त्वं स्यात् । एकान्ते तु मिथ्यात्वं । इह किल कालवादी प्राह कालः सृजति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ १ ॥ प्रथमं तावत् कालेन गर्न उत्पद्यते कालेन वर्धते कालेन जायते । कालेनैव जिना जीवाश्च जावलब्धि प्राप्य सिध्यन्ति । काल एवात्मीयानन्तानन्दरूपक्षायिकरत्नत्रयादिप्राप्तिरूपनावधर्मं रुचि, | अन्यथाऽस्मिन् काले नरत्वं जैनशासनसामग्रीं च प्राप्यापि कथं न सिध्यति ? छातः काख एव ददाति For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy