________________
Jain Education International 2010_0
॥ व्याख्यानम् ॥ २२५ ॥
पञ्चः कारणैः कार्य साध्यत इत्याह
कालाद्यैः पञ्चभिः कार्यमन्योऽन्यं सव्यपेक्षकैः । संपृक्ता यान्ति सम्यक्त्वं इमे व्यस्ताः कुदर्शनम् ॥१॥ स्पष्टः । नवरं जैनानां मते सर्व दृष्टादृष्टं कार्य पञ्चभिः काल १ स्वभाव २ नियति ३ पूर्वकृत ४ पुरुषाकार ए कारणैरनेकानेक स्वभावैः कार्यनिर्वर्तन मैरेतैः सर्व निष्पद्यते । यतः श्रीसिद्धसेन दिवाकरैः श्रीसम्मतिसूत्रे तृतीयकाएमे उक्तं
कालो १ सहाव २ नियई ३ पुचकयं ४ पुरिसकारणे | पंच । समवा सम्मत्तं एते हो मित्तं ॥ १ ॥
एषां समवाये-संयोगे सृष्टिकारणतया मन्यमाने सम्यक्त्वं स्यात् । एकान्ते तु मिथ्यात्वं । इह किल कालवादी प्राह
कालः सृजति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ १ ॥
प्रथमं तावत् कालेन गर्न उत्पद्यते कालेन वर्धते कालेन जायते । कालेनैव जिना जीवाश्च जावलब्धि प्राप्य सिध्यन्ति । काल एवात्मीयानन्तानन्दरूपक्षायिकरत्नत्रयादिप्राप्तिरूपनावधर्मं रुचि, | अन्यथाऽस्मिन् काले नरत्वं जैनशासनसामग्रीं च प्राप्यापि कथं न सिध्यति ? छातः काख एव ददाति
For Private & Personal Use Only
www.jainelibrary.org