SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तन.१६ ॥१३॥ तीव्रा व्यथाः सुरकृता विविधाश्च यत्रा-क्रन्दारवैः सततमन्नतोऽप्यमुष्मात् । किं नाविनो न नरकात्कुमते बिजेषि, यन्मोदसे क्षणसुखैर्विषयैः कषायः ॥३॥ रोदनादिरवैराकाशं पूर्यत एतादृशात् नविष्यतो नरकात् किं न बिजेषि ? ॥ बन्धानिशंवाहनतामनानि, हुत्तृइ पुरापातपशीतवाताः । निजान्यजातीयत्नयापमृत्यु-मुःखानि तिर्यदिवति दारुणानि ॥३॥ मुधान्यदास्याजिजवान्यसूया, जियोऽन्तगर्नस्थितिऽर्गतीनाम् । एवं सुरेष्वप्यसुखानि नित्यं, किं तत्सुखैर्वा परिणामदुःखैः ॥ ४॥ नित्यं मुधा-धनादिप्राप्त्यर्थ विना इन्धसेवावज्रप्रहारपरस्परघेषादिकाः च पुनः तुलकुखजन्मगर्नवासतियञ्चगत्यादीनां जयानि, एवं सुरेष्वप्यसुखानि सन्तीति । सप्तनीत्यजिनवेष्टविप्लवा-निष्टयोगगदपु:सुतादिभिः । स्याद्रुवं विरसता नृजन्मनः, पुण्यतः सरसता तदा नवेत् ॥ ५॥ पक्षिसमं नृणां जन्म गुणाकरं प्रमादतः । लब्ध्वा न हिंसनीयं तद्येन त्वं सतिं जे ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ पोमश स्तम्जेऽष्टाविंशत्यधिकशतघयतमं २५० व्याख्यानम् ॥ ॥१३॥ Jain Education International 2010-51 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy