________________
उपदेशप्रा.
स्तन.१६
॥१३॥
तीव्रा व्यथाः सुरकृता विविधाश्च यत्रा-क्रन्दारवैः सततमन्नतोऽप्यमुष्मात् । किं नाविनो न नरकात्कुमते बिजेषि, यन्मोदसे क्षणसुखैर्विषयैः कषायः ॥३॥ रोदनादिरवैराकाशं पूर्यत एतादृशात् नविष्यतो नरकात् किं न बिजेषि ? ॥
बन्धानिशंवाहनतामनानि, हुत्तृइ पुरापातपशीतवाताः । निजान्यजातीयत्नयापमृत्यु-मुःखानि तिर्यदिवति दारुणानि ॥३॥ मुधान्यदास्याजिजवान्यसूया, जियोऽन्तगर्नस्थितिऽर्गतीनाम् ।
एवं सुरेष्वप्यसुखानि नित्यं, किं तत्सुखैर्वा परिणामदुःखैः ॥ ४॥ नित्यं मुधा-धनादिप्राप्त्यर्थ विना इन्धसेवावज्रप्रहारपरस्परघेषादिकाः च पुनः तुलकुखजन्मगर्नवासतियञ्चगत्यादीनां जयानि, एवं सुरेष्वप्यसुखानि सन्तीति ।
सप्तनीत्यजिनवेष्टविप्लवा-निष्टयोगगदपु:सुतादिभिः ।
स्याद्रुवं विरसता नृजन्मनः, पुण्यतः सरसता तदा नवेत् ॥ ५॥ पक्षिसमं नृणां जन्म गुणाकरं प्रमादतः । लब्ध्वा न हिंसनीयं तद्येन त्वं सतिं जे ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ पोमश
स्तम्जेऽष्टाविंशत्यधिकशतघयतमं २५० व्याख्यानम् ॥
॥१३॥
Jain Education International 2010-51
For Private & Personal use only
www.jainelibrary.org