________________
यस्मादत्र हृदये जीवदयाकोमलता च-पुनर्जीवनाङ्करश्रेणिन खन्या-न प्राप्या स्यात् । यत आसन्नसि|धिकानां तत्स्यात् , नान्येषां इति।तथा सिमान्तं पठित्वा ये प्रमादान्न मुञ्चन्ति तदधीतं सर्व व्यर्थ । यतः
अधीतिनोऽर्चादिकृते जिनागमं, प्रमादिनो ऽर्गतिपातिनो मुधा।
ज्योतिर्विमूढस्य हि दीपपातिनो, गुणाय कस्मै शखजस्य चक्षुषी ॥१॥ प्रमादवतो मुर्गतिपातिनः पूजासत्कारार्थेऽधीयानस्य पठनं श्रुतं च सर्व वृथैव । हि निश्चितं कान्ति है. दृष्ट्वा चमितचित्तस्य पतङ्गस्य नेत्रे कस्मै गुणाय स्यातां ? न कस्मैचिदपि । तथा सिमान्तचक्षुब्रतोत्तमता| कारि स्यात्, अतः शुभं पर । यतः
किं मोदसे परिमतनाम मात्रा-बास्त्रेष्वधीती जनरक्षकेषु ।
तत्किश्चनाधीप्व कुरुष्व चाशु, न ते नवेद्येन नवाब्धिपातः ॥२॥ श्रथ चातुर्गतिकःखस्वरूपं वय॑तेपुर्गन्धतोऽपि यदलोहि पुरस्य मृत्यु-रायूंषि सागरमितान्यनुपक्रमाणि ।
स्पर्शः खरः क्रकचतोऽतितमामितश्च, मुःखावनन्तगुणितौ नृशशैत्यतापौ ॥ १॥ यदणोर्यन्नरकसंवन्धिपरमाणोरपि उर्गन्धतः पुरवासिलोकस्य मृत्युः स्यात् एतादृशा महाऽर्गन्धाः श्वज्रपुजलाः सन्ति, तथा यत्रोत्कृष्टेन त्रयस्त्रिंशत्सागरमितानि अपवर्तनरहितानि निकाचितान्यायूंषि सन्ति, पुनर्यत्र स्पर्शः क्रकचतोऽप्यतितमां खरः पुनयंत्रेतोऽनन्तगुणितौ मुखौ नृशशैत्यतापौ स्तः ॥
____JainEducation International 2010_05
For Private & Personal use only
www.jainelibrary.org