________________
उपदेशप्रा. ॥१२१॥
Jain Education International 2010
धनाङ्गनासौख्य जनानसूनपि त्यज त्यजैकं न च धर्ममार्हतम् । जवन्ति धर्मादिवाः शुजानि, ततो विमृश्यैव विधेहि सत्क्रियाम् ॥ ४ ॥ ॥ इत्यब्द दिनपरिमितोपदेश सङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ षोमशस्तम्ने सप्तविंशत्यधिकशतध्यतमं २२७ व्याख्यानम् ॥
R
॥ व्याख्यानम् ॥ १२८ ॥
पुनः सहसाकरणनिषेधमेवाह
सहसा विहितं कर्म न स्यादाय तिसौख्यदम् । पतत्रिहिंसकस्यात्र मही जर्तुर्निदर्शनम् ॥ १ ॥ हजरते शत्रुञ्जयनृपस्थान्तिके कश्चित् पुमान् विशुद्धघोटकमेकं समादाय ढौकयामास । तदा राज्ञा ध्यातं - "रूपश्रियाऽयमश्वो वर्णनीयो दृश्यते, परं त्वस्य गतिर्विलोक्यते । यतः -
जवो हि सप्तेः परमं विभूषणं, त्रपाङ्गनायाः कृशता तपस्विनः । द्विजस्य विद्यैव मुनेरपि क्षमा, पराक्रमः शस्त्रवलोपजीविनः ॥ १ ॥
ततस्तं तुरङ्गममारुह्यारण्ये वाहयामास । तदा पवनवेगात्सोऽश्वः तथा प्रचलितो यथा सर्वमपि सैन्यं पश्चात् पतितं । यथा यथा रक्षणाय (स्तम्ननाय ) वह्गामाकुञ्चयति तथा तथा विशेषेण स हयः प्रच
For Private & Personal Use Only
स्तंज- १६
॥१२१॥
www.jainelibrary.org