SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ S तेन स विजोत्तमो विपन्नः, परंतु स एष द्रुमः पीयूषसम एव । हा मया सहसाऽविचार्याकार्य विहित यदसौ रोषतः सारवृक्ष उन्मूलितः" इत्यादि तशुणान् स्मरन् पुनः पुनर्यावजी बाढं शुशोच । यथा| | तेन नृपेणापरीक्षितं कृत्यं कृतं तथाऽन्येन न विधेयमिति । अत्रोपनययोजना कार्या-अतिमुर्खनमाघवृक्षसन्निनं नरजन्म सवाऽज्ञानेनाविरत्या च यो मूढो नरनवं हारयति स बाढं जूयो नूयः शोचनं लप्स्यते इति । कदाचित्सुरसान्निध्यात्तत्सुवृक्षफलप्राप्तिर्जवेन्न पुनर्मुग्धेन मुधा विफलीकृतनृनवप्राप्ति । अतः प्रमादो न विधेय इति ॥ पतङ्गङ्गैणखगाहिमीन-दिपाश्च व्याघ्रप्रमुखाः प्रमादैः। शोच्या यथा स्युर्मृतिबन्धःखै-श्चिराय जावी त्वमपीति जन्तो ॥१॥ | हे जन्तो ! यथा पतङ्गनृङ्गमृगपतत्रिसर्पमीनहस्तिसिंहप्रमुखाः प्रमातुनि तिबन्धःखैः कृत्वा शोच्याः स्युस्तथा हे आत्मन् ! त्वमपि चिराय शोच्यो नावीति ॥ १॥ पुराऽपि पापैः पतितोऽसि मुःख-राशौ पुनर्मूढ करोषि तानि । मजन्महापङ्किलवारिपूरे, शिलां निजे मूर्ध्नि गले च धत्से ॥२॥ पुनः पुनर्जीव तवोपदिश्यते, बिजेषि मुःखात्सुखमीहसे चेत् । कुरुष्व तत्किञ्चन येन वाञ्चितं, जवेत्तवास्तेऽवसरोऽयमेव ॥ ३ ॥ ARMERRIGARH ___JainEducation intermans. " For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy