SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥११॥ Jain Education International 2010 कापोतलेश्यापरिणामसंयुतः, कीटत्वमापा रिदमश्च भूपतिः । श्रुत्वा पितुः स्वाप्तमुखातिं प्रियं - करः सुलेश्यामगमत्सुधर्मदाम् ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थ वृत्तौ षोमशस्तम् षड्विंशत्यधिकद्विशततमं २२६ व्याख्यानम् ॥ 000000000 व्याख्यानं ॥ २२७ ॥ विमृश्यकारिता निषेधमाह - विमृश्य कृतं कार्य पश्चात्तापाय जायते । अत्राम्रतरुदाद्या दृष्टान्ताः खचिता बुधैः ॥ १ ॥ पाटलीपुरवासी धनदत्तश्रेष्ठ प्रवहणे स्वयं चटितः । तदनन्तरं सानुकूलपवनयोगेन वेगेन महासमुSमध्ये यावता प्रवहणं प्रचलदस्ति तावता श्रेष्ठी व्योममार्गेण समागच्छन्तं वक्रगृहीताम्रफल मेकं प्रवरं शुकराजं ददर्श । परिश्रमवशात्समुजले पतन्तं वीक्ष्याधः पदीं प्रसार्य धीवरैः स्वसमीपे समानायितः । | जलवातादिप्रदानेन स्वस्थीकृत्य स कीरः श्रेष्ठिना प्रवादितः, तदा कीरेण मुखात्फलं विमुच्य मनुष्यवाण्या जल्पितुमारेने" जोः सार्थनाथ ! त्वया सर्वोपकारप्रवरः साम्प्रतं मम जीवितोपकारः कृतः, पुनर्मम जीवितं ददता त्वया वृद्धौ दृष्टिहीनौ मदीयौ मातापितरावपि जीवितौ । तस्मान्महोपका रिए For Private & Personal Use Only स्तंज. १६ ॥११॥ www.jainelibrary.org.
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy