________________
उपदेशप्रा.
॥११॥
Jain Education International 2010
कापोतलेश्यापरिणामसंयुतः, कीटत्वमापा रिदमश्च भूपतिः । श्रुत्वा पितुः स्वाप्तमुखातिं प्रियं - करः सुलेश्यामगमत्सुधर्मदाम् ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थ वृत्तौ षोमशस्तम् षड्विंशत्यधिकद्विशततमं २२६ व्याख्यानम् ॥
000000000
व्याख्यानं ॥ २२७ ॥
विमृश्यकारिता निषेधमाह -
विमृश्य कृतं कार्य पश्चात्तापाय जायते । अत्राम्रतरुदाद्या दृष्टान्ताः खचिता बुधैः ॥ १ ॥ पाटलीपुरवासी धनदत्तश्रेष्ठ प्रवहणे स्वयं चटितः । तदनन्तरं सानुकूलपवनयोगेन वेगेन महासमुSमध्ये यावता प्रवहणं प्रचलदस्ति तावता श्रेष्ठी व्योममार्गेण समागच्छन्तं वक्रगृहीताम्रफल मेकं प्रवरं शुकराजं ददर्श । परिश्रमवशात्समुजले पतन्तं वीक्ष्याधः पदीं प्रसार्य धीवरैः स्वसमीपे समानायितः । | जलवातादिप्रदानेन स्वस्थीकृत्य स कीरः श्रेष्ठिना प्रवादितः, तदा कीरेण मुखात्फलं विमुच्य मनुष्यवाण्या जल्पितुमारेने" जोः सार्थनाथ ! त्वया सर्वोपकारप्रवरः साम्प्रतं मम जीवितोपकारः कृतः, पुनर्मम जीवितं ददता त्वया वृद्धौ दृष्टिहीनौ मदीयौ मातापितरावपि जीवितौ । तस्मान्महोपका रिए
For Private & Personal Use Only
स्तंज. १६
॥११॥
www.jainelibrary.org.