SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ | ग्रामघातकदृष्टान्तस्तु-कस्मिंश्चिद्रामे धनधान्यादिलुब्धैः षनिस्तस्करस्वामिनिर्मिलित्वा धाटिः पहि-IP सा। तत्रैकेनोक्तं-“यत्किमपि विपदचतुष्पदपुरुषस्त्रीबालवृक्षादिकं पश्यथ तत्सर्वं मारयत” इति, एवं ६ जातीयः कृष्णवेश्यास्वनावः १ । वितीयस्तु नीललेश्यापरिणामवर्ती बजाषे–मानुषाएयेव मारयत, किं तिर्यग्निः इति । तृतीयः पुनः कापोतलेश्यायुक्तो जगाद-"पुरुषानेव व्यापादयत, किं स्त्रीनिः"IP इति ३। चतुर्थस्तु तेजोलेश्यापरिणामान्वितः प्राह-"पुरुषेष्वपि सप्रहरणानेव निशुम्नत, किं निःप्रह-13 रणैः ?” इति । । पञ्चमः पुनः पद्मलेश्यान्वितः प्राह-"सायुधेष्वपि युध्यमानानेव विनाशयत, किम-| न्यैर्निरपराधैः ?" इति ५। षष्ठस्तु शुक्सलेश्यागतः स्माह-"अहो ! महदसमञ्जसं, यदेकं तावद्रव्यम-| ४ा पहरथ, अपरं च वराकमेनं विनाशयथ, तस्माद्यद्यपि जव्यमपहरथ तथापि प्राणांस्तावत्सर्वस्यापि खोकस्य | रदत" इति ६। एतद्धेश्यावतां प्रेत्यगतिबन्धनं । यतः किएहाए जाइ नरए नीलाए थावरो नरो होइ। कापोताए तिरियं पीताए माणुसो होइ ॥१॥ पम्हाए देवलोयं सुक्काए जाइ सासयं गणं । श्य खेसाण वियारो पायबो जबजीवहिं॥॥ 5 इत्यादिवेश्यास्वरूपं श्रीगुरुमुखतोऽवधार्य प्रियंकरजूपः प्रबुधः प्रत्यहं शुनखेश्यासंपृक्तः श्रावधर्म | प्रतिपद्य सजतिनागजूत् । अरिदमननृपकथां श्रुत्वा बहवः प्रतिबुझा इति तत्त्वम् ॥ For Private & Personal Use Only www.jainelibrary.org __JainEducation International 2010X I
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy