SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ॥११॥ उपदेशप्रा. एतासु चाद्यास्तिस्रोऽशुजाः श्रपरास्तु तिम्रः शुजाः । एतासां च विशेषतः स्वरूपनिरूपणार्थ जम्बू-18 खादकषट् पुरुषाणां दृष्टान्तः ग्रामघातकदृष्टान्तश्चोच्यते, तथाहि कस्मिंश्चित्कानने कुत्दामकुक्ष्यः पएनराः सुपरिपक्वसरसफलतरावनमितसकलशाखं कट्पशाखिसह-5 शमेकं जम्बूवृद्धमाकुः । ततः सर्वैरपि प्रमुदितैः प्रोक्तं-"अहो ! अवसरप्राप्तस्य दर्शनं ! अपनयामः | कुधां, नक्ष्यामः स्वेन्बया" । तन्मध्ये क्लिष्टपरिणामेनैकेनोक्तमिदं-"केवलमस्मिन्ननोकहे उरारोहे समारोहतां जीवितस्यापि संशयः स्यात् , ततस्तीदणधारैः कुगरैर्मूलत एव कर्त्तयित्वा तिर्यक् प्रपात्य सुखेनैव । सकलानि फलान्यन्यवहरामः" । एष एवंजातीयः कृष्णवेश्यापरिणामः १॥ वितीयेन तु किञ्चित्सशूके-4 नोक्तं-"किमस्माकमेतेनातिमहता पादपेन बिन्नेन ? एकां महाशाखा प्रपात्य तजतफलानि स्वादेमहि" इति नीललेश्यापरिणामः २ । तृतीयेनोक्तं–किमेतया महाशाखया निन्नया ? तदेकदेशजूताः प्रशाखा एव कर्त्तयामः” । इत्येवंविधः कापोतलेश्यापरिणामः ३ । चतुर्थ उवाच-"किमाजिरपि वराकीनिः कर्त्तितानिः ? तत्पर्यन्तवर्तिनः काँश्चिशुलानेव विद्मः” । एष तेजोलेश्यापरिणामः ।। पञ्चमः प्रोवाच"गुम्बैरपि चिन्नैः किं ? न किञ्चित् , तन्मध्यात्सुपक्वानि जहणोचितानि कानिचित्फलान्येव गृह्णीमः" 115 ४ इत्यसौ पद्मवेश्यापरिणामः ५। षष्ठस्तु बन्नाषे-"किं तैरपि त्रोटितैः ? यावत्प्रमाणैः प्रयोजनमस्माकं है तावत्प्रमाणानि फलान्यधस्तादपि पतितानि अस्य विटपिनः प्राप्यन्ते, तघरममीनिरेव प्राणवृत्तिं विदध्मः, PM ॥११॥ किमुन्मूलनादिनाऽस्य शाखिनः खेदेन ?” इति । अयं शुक्खलेश्यापरिणामः ६ इति । Jain Education International 2010-03 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy