________________
है सर्जितः। तज्ज्ञात्वाऽऽकुलेन राज्ञा प्रियङ्करपुत्रः प्रोक्तः- "हे वत्स ! यद्यहमशुचिमध्ये कीटको जवामि
तदा त्वया मारयितव्यः" । तेनोक्तं "" इति । ततो राजा सप्तमदिने पुत्रकलत्रराज्यादिमूर्गवान्मृत्वा कीटको जातः । ततो मार्यमाणोऽपि स नेन्चति । ततः प्रियंकरण साधुः पृष्टः-"किमेष मम पिता जवति ? यतो दुःखितोऽपि मरणं नेवति?" । साधुरवदत्
श्रध्यमध्ये कीटस्य सुरेन्ऽस्य सुराखये । समाना जीविताकासा तुह्यं मृत्युजयं धयोः॥१॥ तवृत्या प्रियंकरः श्रीगुरुं प्राह-"स्वामिन् ! अदृष्टमश्रुतपूर्वमयाचितं प्रेत्यगतिगमनं जीवैः सर्वैलेन्यते मत्पितुः कीटकनवनमिवेति केन हेतुनाऽऽत्मा तत्र गन्नति ? " । गुरुः प्राह-जीवानां यादृशी खेश्यापरिणतिस्तादृशी गतिः” । नृपः प्राह-"स्वामिन् ! कतिविधा खेश्याः सन्ति ? " । गुरुस्तदा | पड्लेश्यास्वरूपं प्राह-तत्र परिणामविशेषात्मिका लेश्याः षडू नवन्ति । तथाहि
अतिरौषः सदा क्रोधी मत्सरी धर्मवर्जितः । निर्दयो वैरसंयुक्तः कृष्णलेश्याधिको नरः॥१॥ अलसो मन्दबुद्धिश्च स्त्रीलुब्धः परवञ्चकः । कातरश्च सदा मानी नीललेश्याधिको जवेत् ॥२॥ शोकाकुलः सदा रुष्टः परनिन्दात्मशंसकः । सङ्ग्रामे दारुणो दुःस्थः कापोतक उदाहृतः॥३॥ विघाँश्च करुणायुक्तः कार्याकार्यविचारकः । लाजालाने सदा प्रीतः पीतलेश्याधिको नरः ॥ ४॥ क्षमावान्निरतत्यागी देवार्चनरतो यमी। शुचीनृतः सदानन्दः पद्मलेश्याधिको जवेत् ॥ ५॥ रागषविनिर्मुक्तः शोकनिन्दाविवर्जितः । परात्मजावसंपन्नः शुक्सवेश्यो जवेन्नरः ॥६॥
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org