SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥११७॥ Jain Education International 2010_1 ॥ चप्रथ षोडशः स्तम्नः ॥ ॥ व्याख्यानं ॥ २२६ ॥ अथ वेश्यास्वरूपमाह— कीर्तिमुनीन् प्रियंकरनृपं प्रति । लेश्यास्वरूपमाख्यातं तछ्रुत्वा स शुजां दधौ ॥ १ ॥ स्पष्टः । जावार्थस्तु ज्ञातेन ज्ञेयः । तथाहि – अपुरेऽरिदमनो राजा । तस्य प्रियंकरः पुत्रः । राजैकदा दिग्यात्रां विधाय विजयं प्राप्य बहुकालात्कान्तादर्शनोत्सुकः स्वसेनामपि पश्चान्मुक्त्वा एकाक्येव त्वरितमागतः । ध्वजतोरणादिनिर्विभूषितं पुरं दृष्ट्वा राजधारे सर्वाखङ्कारालङ्कृतामन्युक्षणदानाय सकीभूतां स्वकान्तां च वीदयापृछत् — “तव केनोक्तं मदागमनं ? । तयोकं- "तत्रैकाकिन श्रागमनं कीर्तिधरसाधुनोक्तं, तेन मया संमुखागमनं व्यधित” । ततोऽरिदमनराजेन साधुराकार्य पृष्टः- “ मच्चिन्तितं कथय यदि ज्ञानमस्ति” । साधुनोक्तं - "राजन् ! त्वया स्वमरणं चिन्तितं" । राज्ञोकं - " साधो ! कदा मे मरणं ? " । साधुनोक्तं“ सप्तमे दिने विद्युत्पातेन मरणं, मृत्वाऽशुचिमध्ये दीन्द्रियकीटको भविष्यसि । ततः साधुर्वि ," For Private & Personal Use Only तंज. १६ ॥११७॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy