________________
Jain Education International 2010_08
कालक्रमेण तत्स्वरूपमजानन्तो मिथ्यात्विनः कार्तिकी दिने मोहिताः शत्रुञ्जयं मुक्त्वाऽन्यत्र सुतीर्थ - शतेषु भ्राम्यन्तीति ॥
श्री शुक्लकार्तिक मधुप्रमुखेषु सत्सु, राकासु ये समधिगम्य समं च सङ्घैः ।
श्री पुरीक गिरिमादरतो विदध्यु- र्दानं तपांसि शिवसौख्यनुजो हि ते स्युः ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पञ्चदशस्तम्ने १२५ व्याख्यानम् ॥
॥ समाप्तोऽयं पञ्चदशः स्तम्नः ॥
104
For Private & Personal Use Only
www.jainelibrary.org