SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥११६॥ Jain Education International 2010_1 एवं वर्षाणि यावत्कथनेऽप्यस्य महिम्नः पारो नाप्यते । श्रत्र तीर्थे नमिविनमिमुनीन्द्रौ धिकोटि| मुनिसहितौ पुष्करी कगणधरवत् फागुन शुक्ल दशमी दिने मोक्षं प्रापतुः । पूर्व श्री मदनन्तज्ञानगुणसमन्वि तश्रीयुगादी शगणधरा दिकेव लिवचसा "आगामिकालेऽत्र तीर्थे बहव उत्तमनराः सेत्स्यन्ति” इति श्रुतं । श्रीरामचन्द्रराजर्षिस्त्रिको टिमुनिपरिवृतः सेत्स्यति । एकनव तिलकमुनिभिः सह नारदः सेत्स्यति । सार्धाष्टकोटिसंयतिजिः सह साम्प्रद्युम्नमुनिवरौ सेत्स्यतः । विंशतिको टिमुनिनिः सह पाएकवा श्रत्र तीर्थे सिद्धिं प्राप्स्यन्ति । यावच्चासुतशुकादयः सहस्रसाधुनिः सह मुक्तिं गमिष्यन्ति । पञ्चशतसाधुनिः सह सेलकराजर्षिर्मुक्ति प्राप्स्यति । तथा श्रीरूपनशासनेऽपि सङ्ख्याको टिलकसाधवो मुक्ताः । | केवलज्ञा निनोऽप्यस्य महिमकथने न क्षमाः” । इति श्रुत्वा ते तापसास्तीर्थयात्रोत्सुकाः सर्वेऽपि तान्यां सह पादचारेण प्रतस्थिरे । ततस्ते सर्वेऽपि तापसा विद्याधरमुनिमुखोपदेशान्मिथ्यात्व क्रियां त्यक्त्वा लोचं कृत्वा साधुधर्ममङ्गीचक्रुः । ततो विमलात्रिं वीक्ष्य प्राप्तहर्षाः श्रीयुगादीशं जरतविहितचैत्येषु जिनाँश्च प्रणेमुः । ततो मासक्षपणपर्यन्ते तौ विद्यानृन्मुनी प्राहतुः - " हे साधवः ! जवतामनन्तकालसंचितपापकर्मात्र तीर्थसेवया क्ष्यं यास्यति, तदत्र तीर्थे जव निस्तपः संयमतत्परैः स्थातव्यं" । इत्युक्त्वा तावन्यत्र विहारं चक्रतुः । ते च प्राविकवालिखिल्या दितापसमुनयो दशकोटिमिता अपि तत्रैव तपः | कुर्वन्तः क्रमेण मासिक्या संलेखनया केवलं प्राप्य मोक्षं प्रापुः । तयोः पुत्रैस्तत्रैत्य तेषां निर्वाणस्थाने प्रासादाः कारिताः । श्रीजरतेशस्य निर्वाणात् पूर्वकोटिवर्षगमनानन्तरं प्राविमादीनां निर्वाणं बभूव । 1 For Private & Personal Use Only तंज. १५ ॥ ११६ ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy