SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ न कार्या" । इति श्रुत्वा ललितः संजातपश्चात्तापो मुनिं प्राह-"मुने! मया मूढेनाज्ञानेन तयोरस्मत्पि1 तृव्ययोः समानता गृहीता, सा न प्राप्नोति, कदापि काचमणिश्चिन्तामणेः प्रजावं किं प्राप्नोति ? उद्धृहै तोऽहं त्वया नरकपातात्, उन्मीलिता मम विवेकदृष्टिः" । इत्युक्त्वा स्वयं बन्धुं दामयितुं प्रस्थितः । वालिखिट्योऽपि अग्रजमनिमुखमायान्तं वीदय संमुखं गत्वा ज्येष्ठपादयोर्ववति स्म । तेन समुत्थाप्य |स्नेहेनालिङ्गितः। अनुजः स्माह-"घ्रातः! त्वं मे ज्येष्ठबन्धुर्मप्राज्यं गृहाण" । अग्रजोऽपि गजदगिरा प्राह-"ञातः ! किं राज्येन ? अनित्याः कामनोगाः, ऽर्गतौ पततां प्राणिनां धर्म विना नास्ति किञ्चि-18 दन्यचरणं, ततोऽङ्गीकार्य मया व्रतं, नवन्तं दामयितुमिहागतोऽस्मि” । अनुजः स्माह-"ज्रातः ! यदि । त्वया सर्वथा श्रेयस्कर व्रतमाजियते तदा मयाऽपि तदेवाङ्गीकर्तव्यं"। ततः स्खं स्वं पुत्रं राज्ये न्यस्य स्वस्वमन्त्रिसहितौ दशकोटिपुरुषैः समं तौ तत्तापसपार्श्वे व्रतं जगृहतुः । सर्वेऽपि कन्दमूलाद्याहारा मा गङ्गाजलस्नानपरा अटपकषाया अट्पनिजा जपमालया श्रीयुगादीशं स्मरन्तः परस्परं धर्मकथां कुर्वन्तो 8 वर्षलक्षाणि तत्रैव निर्गमयन्ति स्म । अन्यदा नमिविन मिविद्याधरराजर्षिप्रशिष्यौ धौ मुनी आकाशमार्गेण तत्रायातौ तैर्नत्वा पृष्टौ-"युवां कुत्र यास्यथः ?" । ततस्तौ तेन्यो धर्मलानाशिष दत्त्वोचतुः-1 "श्रावां पुएरीकगिरौ यात्रार्थ यास्यावः" । पुनस्तैः पृष्टं-"तस्य माहात्म्यं कीदृशं ?" । तावूचतुः- "अनन्ता मुक्तिमासेपुरत्र तीर्थप्रजावतः। सेत्स्यन्ति बहवोऽप्यत्र शुपचारित्रजूषिताः॥१॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy