________________
उपदशप्रा. ॥११॥
सैन्ययोः सुजटानां बादशकोव्यः क्षयं ययुः । ततो वर्षाकाले समायाते युघतो निवृत्तौ तृणपर्णादिनिः .. कुटीरकान् कृत्वा तस्थतुः । क्रमाघर्षतौ निवृत्ते सर्वधान्यौषधे पाएमुरतां प्राप्ते एको प्राविमः सपरिकरो / वन_वलोकनार्थ निर्गतः । तत्र विमलमतिनाम्ना सचिवेन प्रेरितस्तापसाश्रमं गतः। तत्र जटामुकुटजूपितं वदकलदस्त्रपरिधानं पर्यङ्कासनस्थितं सुवटगुनामानं कुलपति बहुनिस्तापसैः परिकरितं शान्तं दान्तं वीदय नूपस्तं ननाम । मुनिरपि ध्यानं मुक्त्वा नृपमाशीर्वचनेनानिनन्दति स्म । ततस्तापसोऽनुग्रहबुम्ल्या धर्मशिदां प्राह-“राजन् ! अयं संसारसागरोऽनन्तपुःखजलापूर्णः कामक्रोधादिमकरसमूहैरतिजयंकरो! लोजवसवानलो जगद्सनलालसः । अत्र विषयावर्तेषु मग्नाः सर्वे सुरासुरनरेश्वराद्याः कथमपि निर्गमं| न प्रामुवन्ति । राज्यं तु प्रान्ते नरकप्रदं । ततो न युज्यते तवापि एतेन नरकार्थकारिणा राज्यलीनेन वात्रा सह महानर्थकारणं युद्ध । खएकमात्रपृथ्व्या लोजेन ये बन्ध्वादिजनान् विनाशयन्ति तेऽनन्तःखान्यामुवन्ति । न युज्यते तव श्रीयुगादीशपौत्रस्य कलहकरणं" । इति श्रुत्वा नृपः प्राह-स्वामिन् ! 12 पूर्व जरतबाहुबध्यादयोऽपि कारणवशात्परस्परं विग्रहं कृतवन्तः तीस्माकं को दोषः ?"। मुनिः ।
माह-“हे नृप ! जरतेशेन पूर्वजन्मनि साधूनामाहारदाननक्त्या चक्रित्वमुपार्जितं । बाहुबलिना तु । |वैयावृत्त्यकरणाद्वाहुबलमर्जितं । ततस्तान्यां स्वस्वकर्मफलं प्राप्तं । चक्रिणा चक्रस्याप्रवेशाधुधं कृतं, बाहु
॥११॥ बलिना तु ध्यातं-"पितृदत्तं राज्यमयं गृहीतुमिवति, किमहं निर्बलोऽस्मि ? तातपादान्मुक्त्वाऽन्यान्न नमामि । एवं सत्यपि देववाक्यात्प्रबुधौ तौ स्वात्मानं तारितवन्तौ । तत्तादृशानां पुरुषसिंहानां स्पर्धा
__JainEducation International 2010
For Private & Personal Use Only
www.jainelibrary.org