SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ॥ व्याख्यानम् ॥ २२५॥ श्रथ कार्तिकीमहिमा गीयते यः कुर्यात् कार्तिकी राकामत्राईल्यानतत्परः। सजक्त्वा सर्वसौख्यानि निवृति बनते ततः ॥१॥ एकेनाप्युपवासेन कार्तिक्यां विमलाचल । शषिस्त्रीबालहत्यादिपातकान्मुच्यते जनः ॥ ५॥ श्रीज्ञपनदेवपुत्रो प्रविमस्तस्य पुत्रौ माविरुवालिखिट्यावजूतां । अन्यदा प्राविमाय मिश्रिखाराज्य वालिखिट्याय च लक्ष्ग्रामान दत्त्वा स्वयं प्रजोः पार्श्वे दीदां जग्राह । अन्यदा प्राविमोऽनुजं संपदा-12 हाधिकं वीक्ष्य तमुन्नतिमसहमानो द्वेषं वहति । अनुजोऽपि तत्स्वरूपं ज्ञातवान् । ततो मियो ६षं वहन्तौ || राज्यग्रहणोत्सुकौ जातौ अन्योऽन्यं बलं पश्यतः । अन्यदा प्राविमेन स्वपुरमध्ये वालिखिट्यस्य प्रवेशो || निषिधः । सोऽपि प्राप्तकोपः स्वसैन्यं युद्धार्थममेलयत् । जाविमोऽपि सजीवनूव । छौ मिथः संमुखावा-15 गतौ । मध्ये पञ्चयोजनप्रमाणं रणक्षेत्रं मुक्त्वा सेनानिवेशः कृतः । योरपि सैन्ययोः प्रत्येकं दशलहं गजानां दशखदं तुरगाणां दशलई रथानां दशकोटयः पदातीनां चानूवन् । ततो निर्धारितदिने सङ्ग्राम चर्गिजा गजैः पदातयः पदातिनिः । एवमन्वहं कुर्वन्ति । इत्थं च सप्त मासान् यावत् युध्यमानयोः A4%95 Jain Education Interativo For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy