________________
उपदेशप्रा.
संज्ञ. १५
॥११४।।
तवणास्पर्शाच्च निजानङ्गस्तस्यात् । ततः "को मां जागरयति ?” इत्यादि वदन् गुरुरुत्थितः। ततः पन्यको विनयावनम्रो भूत्वा पाह-"स्वामिन् ! धिग्मां, यतश्चातुर्मासिकदामणाय मया यूयं जागरिताः, | तत्क्षमध्वं" । तस्येति विनयवाक्यासजितो गुरुस्तं शिष्यमनुमोदयन् प्रमादासक्तमात्मानं बहुधा निन्दति
स्म-"हहा मया रसगृध्ध्या चारित्ररत्नं मलिनीकृतं, धन्योऽयं शिष्यो येनाहं बाह्यतोऽन्यन्तरतश्च विधापि जागरितः । अहो ! क्वायं ? क्क चाहं ! । योमध्ये महदन्तरं । मझुरुस्त्वयमेव येन पन्यकेनाई पथि नीतः, तेन स्वनाम सत्यं विहितं । अपि चाहो ! श्रवन्दनीयं मां पादशावर्तवन्दनकेन वन्दते, जानन्नपि मम दोषान्निगृहयति” । इत्यादिना स्तुत्वा सूरिदध्यौ-“कट्ये मएमुकं नृपमापृलय पुनः संयम निर्मलं पालयामि" । तत आलोचनयाऽऽत्मनः शुहिं विधाय सेलकगुरुर्बहून् जव्यान् प्रबोध्य प्रान्ते । पञ्चशतमुनिसहितः शत्रुञ्जयेऽनशनं विधाय मासान्ते मोदं गतः परमात्मपदं प्रापेति ॥
भ्रष्टसङ्गतिगतं व्रतधर्मे, पन्थको न तु मुमोच मुनीशम् । हामणादिविधिना पथि नीतः, सेलकोऽक्ष्यपदं गिरिराजे ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्ती
पञ्चदशस्तम्ने २४ व्याख्यानम् ॥
॥११॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org