SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पञ्चशतमन्त्रिणः पप्रच्छ-"नोः सचिवाः अहं प्रवल्यां समस्तनवपापापहां ग्रहीष्ये यूयं किं करिष्यथ!"। IM "स्वामिन् ! वयं सर्वेऽपि संयमसुखैकखालसा युष्माभिः सह व्रतानि ग्रहीष्यामः” । नृपः प्राह-"तहि स्वस्वपुत्रेषु गृहकार्याणि न्यस्य सहननरवाह्यशिविकारूढाः शीघ्र समागचत” । ततो नृपः स्वपुत्रे मएमु ककुमारे राज्यं न्यस्य तत्कृतनिष्क्रमणोत्सवेन पञ्चशतमन्त्रिवृतः शुकसूर्यन्तिके त्रिविधत्रिविधेन सावद्य& योगं प्रत्याख्याति स्म । क्रमात्सेलकं घादशाङ्गधरं विज्ञाय सूरिपदे संस्थाप्य शुकसूरिः स्वयं चिरं विहृत्य है। सहस्रमुनिभिः सह शत्रुञ्जयेऽनशनं कृत्वा मासान्ते मुक्तिपदं प्राप । इतः श्रीसेलकाचार्योऽन्तप्रान्ततुल-11 कालातिक्रान्तनोजनकरणात् कण्डूदाहपित्तज्वरग्रस्तदेहो विहरन सेलकपुरं गतः । तत्र तत्पुत्रो मएमुको 8 नाम नृपो वन्दनार्थमागतः । देशनां श्रुत्वा श्राप्यत्वं प्रपन्नः। ततो गुरोः शरीरं शुष्कं व्याधिग्रस्तं ज्ञात्वा । माह-“हे पूज्य!मम यानशालायां निवासं कुरु”। सूरिस्तत्र पञ्चशत शिष्यैः सह स्थितः। ततो नृपेण गुरोराज्ञां प्राप्य वैद्य आनीतः । तेनौषधं कृतं। पुना रोगमूखन्जेदनार्थ मद्यपानं कारितं। तेन नीरोगी जातः, परं| है रसगृशोऽजूत् । यत उक्तं च-"श्रणसण धमऊपाणमुछिए गढिए गिधे अशोववन्ने उसने उसन्न विहारी एवं पासत्थे २ कुसीले २ पमत्ते ५ संसत्ते” । तदा पन्थकेन विना एकोनपञ्चशतशिष्या इति दध्युः"गुरवस्तु प्रमत्ता एकत्रवासरताश्चातो वयं विहारं गुरुमापृच्छय कुर्महे"। ततस्तैस्तथा कृतं। पन्धको वैयावृत्त्यर्थ ४ स्थितः । एकदा चतुर्मासीदिने विस्तीर्ण मद्यपानं कृत्वा सूरिः सुप्तः । तदा पन्धको दैवसिकं प्रतिक्रमणं विधाय कार्तिकचतु सकक्षामणार्थे निघाणगुरुपादयोर्मस्तकं संस्थाप्य "अनुचिऽहं” इत्याद्युक्तवान् । ___JainEducation international 2010 For Private Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy