________________
उपदेशपा. सहस्रशिष्ययुतस्तत्रागात् । सुदर्शनमन्यमार्गसक्तं वीक्ष्य “रे रे केन पाखएिमना वश्चितोऽसि" इति तेन ।
पृष्टे श्रेष्ठी स्माह-"मम गुरुश्चतुनिधरस्थावच्चासुतसूरिरत्रैवास्ति, तेनाहं विनयमूर्ख धर्म प्रापितः" । ॥११३॥
ततः सशिष्यः शुकोऽपि श्रेष्ठिना समं सूरिपार्चे गत्व प्रश्नानि पप्रच- जत्ता ते नंते ! जवणिज च अवावाहं फासुझं विहारं" इति निशम्य सूरिः प्राह-"ममेमानि सर्वाणि सन्ति । पुनः शुकः सरि पप्रच-"किं (का) नदंत यात्रा ?" । "हे शुक ! यतः श्रमणानां ज्ञानादिरत्नत्रये यत्नकरणं सा यात्रा"। पुनः शुकः पप्रच-“हे नगवन् ! यापना का ?" | "हे शुक! यापना विधा-इन्जिययापना नोइन्धिययापना च । हे शुक ! शुनप्रशस्तमार्गानुसारित्वात् पञ्चेन्धिययापना मम शुजाऽस्ति, क्रोधादिरहितान्तःकरणत्वात् प्रशस्ता नोइन्जिययापना च" । पुनः शुकः पप्रच-"किं ते जगवन् ! श्रव्याबाध ?" । "हे शुक ! विविधव्याधयो मम नो पीमयन्ति" । पुनः पप्रच-“हे सुरे! किं (कः) तव प्रासुकविहारः ?"
रिराह-“हे शुक ! स्त्रीपशुपएमकवर्जितवसतौ निर्जीवस्थले याचितपीठफसकादि गृहीत्वा विचरामि | लाइति मम प्रासुकविहारः" । ततः पुनः शुकः-"सरिसवा जंते किं जस्केया वा अनकेया वा?" इत्यादिषष्ठाङ्गोक्तान प्रश्नोत्तरान् प्राप्य सुख़नवोधित्वात् सहस्रशिष्यैः सह जैनी दीदा जग्राह, क्रमात्सूरिपदंग पाप । ततः श्रावच्चासुताचार्यः स्वनिर्वाणसमयं ज्ञात्वा सहस्रमुनिभिः समं पौएमरीके शैखेऽनशनं कृत्वा ॥११३॥ मासान्ते केवली जूत्वा मुक्तिं ययौ । ततश्चतुर्दशपूर्वी शुकाचार्यो विहरन्नन्यदा सेलकपुरं गतः। तत्रोद्याने पञ्चशतामात्यैवृतो गुरुं नत्वा जिनवाणीं श्रुत्वा विरक्तमनाः सेवकनृपः स्वगृहे सजायां स्थितः
___ Jain Education international 2010_05
For Private & Personal Use Only
www.jainelibrary.org