SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उपदशप्रा. संच.१५ ॥ व्याख्यानम् ॥२४॥ अथ कर्मयोगतः प्रतिपाती भूत्वा पुनः स्वं तारयति स साध्य इत्याहशिथिताः संयमे योगे जूत्वा जूयोऽप्रमादिनः । जवन्ति ते प्रशस्याः स्युर्यथा सेलकसाधुवत् ॥१॥ | स्पष्टः । संबन्धश्चायं-नवयोजनविस्तीर्णघादशयोजनायामायां फारिकायां वासुदेवो जूपः । तस्याPावशाः पोमशसहस्रनृपाः स्युः। तस्य प्रद्युम्नाद्याः सार्धत्रिकोटिकुमाराः शाम्बाद्याश्च पुर्दान्तकुमारा ४ वजूवुः । तन्नगरे पावच्चापुत्रः कुमारः पितृन्यामेकवासरे घात्रिंशत्कन्याः परिणायितः, ताजिः सह पञ्च-18 विधसौख्यमनुलवति । अन्यदा दशधनुरुच्चोऽष्टादशसहनश्रमणैर्वृतः श्रीनेमिजिनः समवसृतः। वनपाखमुखात्तन्निशम्य कौमुदिक्या नेर्योद्घोषणां कृत्वा चतुरङ्गचमूवृतः कृष्णो वन्दनार्थ गतः । थावच्चा-15 पुत्रोऽपि समेतः । प्रजुधर्मदेशनां श्रुत्वा बुयो विरक्तस्थावच्चां स्वमातरं प्राह-"मम दीदां देहि । है मात्रा संसारसुखैोजितः स नोऽमन्यत । तदा तदम्बा कृष्णपाधं गत्वा प्रानृतं मुक्त्वा व्यजिज्ञपत् "स्वामिन् ! मत्पुत्रस्य दीक्षाग्रहणोत्सुकस्य शिक्षा प्रयच, यदि एक एव ममात्मजः संयमं गृह्णाति तर्हि || 1 निराधारा कथं जीवामि" । कृष्णस्तामाश्वास्य चमूवृतस्तद्वह एत्य तस्याः पुत्रं स्माह-“हे वत्स ! त्वं | सांसारिकविलासान् सहर्ष जुङ्ग अस्मत्रवायाश्रितः सन् , न किमपि तव विरूपं जावि" । इति श्रुत्वा PATRA स विइस्य पाह-"हेछाप ! एकेन मृत्युनाऽहमनन्तशो विझम्बितः, तधिरूपं त्वं निवारय चेन्मम _Jain Education international 2010 For Private Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy