________________
न युक्तश्चैष सर्वथा महोन्नतचेतसां । यतःIPI पातासान समुद्धृतो बत बसिर्जीतो न मृत्युः क्षयं, नोन्मृष्टं शशखाश्चनस्य मखिनं नोन्मूखिता व्याधयः।
शेषस्यापि धरां विधृत्य न कृतो नारावतारः दणं, चेतः सत्पुरुषानिमानगणनां मिथ्या वहँसजसे ॥७॥
इति ५। निर्निमित्तपरफुःखोत्पादनेन स्वस्य पापङ्तिाद्यनर्थसंश्रयेण वा मनःप्रमोदो हर्षः । अयं Pानानुगतचित्तानामधमानामेव सुखनः । यतः
परवसणं अभिनंदा निरवस्को निद्दउ निरणुतावो । हरिसिकाइ कयपावो रुद्दलाणोवगयचित्तो॥१॥ * तुष्यन्ति जोजनैर्विमा मयूरा घनगर्जितैः । साधवः परकट्याणैः खलाः परविपत्तिनिः ॥२॥ Pl यथा प्राप्त व्यसनं पाएमवानां श्रुत्वा वीक्ष्य च दुर्योधनो महाप्रमोदं प्राप्तः । समुपातितव्यसनगतं 18 श्रीपासनृपं वीदय धवलश्रेष्ठी स्वेष्टसिधिकरणार्थ नृशं मोदते स्मेति । एतेषामपि परिहार्यत्वमिह विवे|किजननिन्द्यत्वादपयशोऽनर्थहेतुत्वात्परत्र पुर्गतिकारणत्वाञ्चेति ॥
श्रान्तरं परिवर्गमुदगं, यस्त्यजेदिह विवेकमहीयान् । धर्मकर्मसुयशःसुखशोनाः, सोऽधिगच्छति गृहाश्रमसंस्थः ॥ १॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ
पञ्चदशस्तम्ले १३३ व्याख्यानम् ॥
-
-
www.jainelibrary.org
For Prve & Personal Use Only
___Jain Education international 2010-05