________________
उपदेशप्रा.
॥१११॥
Jain Education International 2010
उत्सृज्य साधुवृत्तं कुटिलधिया वञ्चितः परो येन । श्रात्मैव मूढमतिना हतसुकृतो वञ्चितस्तेन ॥ ४ ॥ महीयसाऽपि खानेन न खोजः परिजूयते । मात्रासमधिकः कुत्र मात्राहीनेन जीयते ॥ ५ ॥ इति ३ । पुरनिनेवेशामोको युक्तोक्त्यग्रहणं वा मानः । श्रविचारिततत्त्वातत्त्वानां कदाग्रहिणां दुर्योधनादीनामिवायं जवति । यतः -
evi विलोकते नोर्ध्व सप्ताङ्गैश्व प्रतिष्ठितः । स्तब्धदेहः सदा सोष्मा मान एव महागजः ॥ १ ॥ परित्याग एव केोत्पत्तिर्वादुवलेरिवेति ४ । बलकुलैश्वर्यरूपविद्यादिनिरहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः । यतः -
एकः सकलजनानां हृदयेषु कृतास्पदोऽस्ति मदशत्रुः । येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥ १ ॥ | शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च । विजवमदमूलजाता मदवृक्षा देहिनामेते ॥ २ ॥ | शौर्यमदः स्वनुजदशीं रूपमदो दर्पणादिदर्शी च । काममदः स्त्रीदर्शी विजवमदस्त्वेष जात्यन्धः ॥ ३ ॥ सावधयः सर्वमदा निजनिजमूलक्ष्यैर्विनश्यन्ति । गुरुमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ॥ ४ ॥ मौनेन सामन्तानां निःस्पन्ददृशि प्रवृद्ध विजवानाम् । क्रूजङ्गमुख विकारे धनिकानां त्र्युगे विटादीनाम् ||५|| जिह्वासु दूतविदुषां रूपवतां दशन केशवेशेषु । वैद्यानामोष्ठपुटे ग्रीवायां गुरुनियोगिगणकानाम् ॥ ६ ॥ स्कन्धतटे सुजटानां हृदये वणिजां करेषु शिष्पवताम् । गएमेषु कुञ्जराणां स्तनतटेषु तरुणीनाम् ॥ ७ ॥ १ “स्तनतटयुग्मेषु तरुणीनां" इति पाठः साधुः ।
For Private & Personal Use Only
स्तंज. १५
॥१११॥
www.jainelibrary.org