SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 81 इति १ । परस्यात्मनो वाऽपायमविचार्य कोपकरणं क्रोधः, स न युक्तो दुर्गतिहेतुत्वात् चरमकौशिकादीनामिवेति कृत्वा महात्मनां । यतः संतापं तनुते निनत्ति विनयं सौहार्दमुत्सादयत्युधेगं जनयत्यवद्यवचनं सूते विधत्ते कखिम् । कीर्ति कृन्तति मुर्गतिं वितरति व्याहन्ति पुण्योदयं, दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सत्ताम् ॥ १॥ दुमोनवं हन्ति विषं न हि दुमं, न वा नुजङ्गप्रनवं नुजङ्गमम् । श्रदः समुत्पत्तिपदं दहत्यहो, महोटवणं क्रोधहलाहलं पुनः॥२॥ इति । दानाहेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं वा खोजः। खोजमूखानि पापानि रसमूखाश्च व्याधयः । स्नेहमूलानि मुःखानि त्रीणि त्यक्त्वा सुखी जव ॥१॥ * सागरश्रेष्ठिसुजूमचक्रिमम्मणश्रेष्ठिखोजनन्द्यादीनामिवेति श्रुत्वा सकलपापमूलमेषः । एतेन व्याकुखिता अनेकपापक्रियां कुर्वन्ति । यतःहै क्रयविक्रयकूटतुलालाघवनिक्षेपनक्षणव्याजैः । एते हि दिवसचौरा मुष्णन्ति महाजने वणिजः ॥ १॥ । हत्वा धनं जनानां दिनमखिलं विविधवचनरचनानिः। वितरति गृहे किरातः कष्टेन वराटिकात्रितयम् ॥२॥ | आख्यायिकानुरागी ब्रजति सदा पुस्तकं श्रोतुम् । दष्ट श्व कृष्णसः पलायते दानधर्मेन्यः ॥ ३॥ __JainEducation International 2010_00 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy