SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा-16 ॥११॥ 600% CARRORS स्वरूपो खजितो मन्त्रिणमर्धासने निवेश्याह-“हे मित्र ! यन्मयाऽमूट्यमप्यामलकत्रयं पुत्रतुड्यमकारि | संज्ञ. १५ तन्मर्षणीय" इत्यादिप्रीतिवाक्यैरुजीवितः प्रनाकरमन्त्री खन्धसुस्वामिपदो राज्ञा सह चिरं राज्यं 51 पाखयामास ॥ प्रज्ञाकरस्येव समीदय साक्षात् , फलानि सङ्गात्सदसजनानाम् । विवेकिना सौख्यगुणाद्यवाप्य, कार्यः सदा सङनसङ्गरङ्गः ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ पञ्चदशस्तंने १२५ व्याख्यानम् ॥ ॥ व्याख्यानम् ॥ १३॥ अथान्तरङ्गारिषड्वर्ग यो जहाति स एव सुखी स्यादित्याहकामः क्रोधस्तथा लोनो हर्षो मानो मदस्तथा । षड्वर्गमुत्सृजेदेवं तस्मिंस्त्यक्ते सुखी नवेत् ॥ १॥ स्पष्टः । अत्रे जावना--तत्र परपरिगृहीतासु स्वयमूढासु वा खीष्वत्यन्तासक्तिरूपः कामः । स च Mरावणपद्मनानादिवधिवेकराज्यनशनरकपातादिहेतुः । उक्तं च | तावन्महत्त्व पामित्यं कुलीनत्वं विवेकिता । यावज्वलति चित्तान्तर्न पापः कामपावकः ॥ १॥ नान्यः कुतनयादाािधिर्नान्यः दयामयात् । नान्यः सेवकतो मुःखी नान्यः कामुकतोऽन्धलः ॥२॥ ॥११॥ Jain Education International 2011 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy