________________
18 सर्वेषां मनसि मत्रिणः शङ्का जाता । मन्त्र्यपि राजकुले नायाति । पत्नी ब्रूते-“देव ! किमद्य राजकुटे लन गम्यते ?” मन्त्री प्राह-प्रिये ! राज्ञो मुखं दर्शयितुं न शक्नोमि, अद्य मया राजपुत्रो हतः"। जार्याऽऽह-"किमिदं नाथ ?" । मन्त्री जगौ-"ह्यस्त्वयोक्तं यछुत गर्नानुलावतोऽयं नृपाङ्गजो दृशो
हाय वैरिवत् ततो मया हतः” । तच्छ्रुत्वा शान्तं पापमित्युक्त्वा सा वसन्तमित्रसमीपे गत्वा सर्व द न्यवेदयत् । तदा स श्राह-न किञ्चिदेव तत् , अहमेव राज्ञः कोपं दूरीकरिष्यामि” इति मन्त्रिपत्नी-18 मावास्य राज्ञः पार्थे वसन्तो गतः, इति विज्ञप्तवान्-"अत्रार्थे मन्त्रिणो नापराधः" । लार्याऽप्यागता, तयोक्तं-"महोहदार्थमयं व्यतिकरो जातः" । तदनु मन्त्र्यपि समेतः कम्पमानः, तेनेति राजे विज्ञप्तं"स्वामिन् ! ममैवापराधः सर्वः, ममैव प्राणा ग्राह्याः, अयं वसन्तो मदीयजुःखमुःखितो जवत्सकाशं स्वापराधं कथयन्नस्ति, जार्यापि तथैव” । ततो पश्चिन्तयति-"अयं मन्त्री सर्वप्रकारैर्हितः प्राणदाता तदाऽऽमखकप्रदानैः। ततो मन्त्रिणं प्राह खोकसमदंमित्र त्वं यदि नादास्यस्तदा धात्रीफलानि मे । तदा काहं क्व राज्यं च क्व सुतः क्व परिठदः ॥१॥
मन्त्र्याह सुप्रजो जझे कृतज्ञत्वं तवेयता । कार्य एव पुनर्दएमः पुत्ररत्नापहस्य मे ॥२॥ & “एकमामखर्क तर्हि वखितं त्रयमध्यतः" इत्युक्ते नृपेण मन्त्री जगौ-“हे सर्वगुणाकर ! यद्येवं तर्हि
अस्त्वामखकत्रयं, चिरं कुमारसहितो राज्यं कुरु" । इत्युक्त्वा पुत्रः समानीयार्पितः । कुमारं दृष्ट्वा सर्वेषां हर्षः । किमेतदिति राज्ञोक्त सन्त्री पितुरादेशादारज्य स्ववृत्तान्तं निखिखमाख्यातवान् । नृपोऽपि ज्ञात
545464+%*5*
www.jainelibrary.org
For Private & Personal Use Only
JainEducation international 2010.00