________________
उपदेशमा
॥१०॥
SASARAN
प्रसन्ना दृड्यनः शुचं खलिता वाग् नतं शिरः। सहजार्थिष्वियं पूजा विनाऽपि विनवं सताम् ॥ १॥ स्तंज. १५ प्रजाकरोऽपि कुमारस्य स्नेहासापादि दृष्ट्वा दध्यौ"अस्याहो विशदा मूर्तिर्मितं च मधुरं वचः । नव्यमौचित्यचातुर्य कटरे स्वच्छताऽऽत्मनः॥१॥
बाहयेऽपि मधुराः केऽपि प्राधावत्केऽपि चूतवत् । विपाकेन कदापीन्धवारुणीफलवत् परे ॥२॥ | | यत्राकृतिस्तत्र गुणा वसन्ति" इति विचिन्त्य तस्य कुमारस्य सेवाऽऽश्रिता । पुरान्तरावासो दापितः 8|
कुमारेण । उत्तमप्रकृतिस्थैर्य विनयादिगुणा नार्या कृता ब्राह्मणी । महेन्यो वसन्तः सुहृत् कृतः परोपकाका रैकव्रतः पौरमुख्यः । क्रमेण पितरि विपन्ने गुणसुन्दरो जूपोऽजूत् । प्रजाकरो मन्त्री सर्वकार्यक्षमः।
अन्यदा केनापि जात्याश्वौ सलक्षणौ ढौकिती, परं विपरीतशिक्षितौ, तत्स्वरूपमझात्वा राजामात्यौ तत्तुरङ्गारूढौ पुराबहिर्वाह्याट्यां वाहयित्वा वेगजिज्ञासया कशाघातं चक्रतुस्तुरङ्गयोः । ततस्तौ निर्गतौ वेगेन तथा यथा कोऽपि न मिलति, गतौ वनान्तः । गठता च मन्त्रिणा लब्धसदयता आमलिक्या अधोगतेनामखकत्रयं गृहीतं । ततो दूरतरं गत्वा वट्गामुक्तौ स्थितावश्वौ । राज्ञस्तृषानं मन्त्रिणाऽऽमलकमेकं
क्षणान्तरेऽतितृषितस्य राज्ञो वितीयं, पुनस्तृतीयं च, एवमामलकत्रयेण कालपे कृते सैन्यप्राप्तिः। | ततः स्वस्थीनूय नगरागमनं । अथ राज्ञः सुतः पञ्चवर्षीयो मन्त्रिमन्दिरे क्रीमार्थ नित्यमायाति । एकदा ॥१०॥ मन्त्रिणा परीक्षार्थ स गुप्तीकृतः । जोजनसमये सर्वत्र गवेषितः पुत्रः, परं क्वापि न लब्धः । राजा घूर्णित | व तस्थौ । राजवर्गोऽपि सर्वः कृष्णमुखोऽजनि । केनाप्युक्तं यत् “कुमारो मन्त्रिगृहे गतोऽभूत् । ततः
ASRANASANSAR
www.jainelibrary.org
Jain Education International 2010_