________________
उपदेशप्रा. कृतज्ञस्वामिसंसर्गमुत्तमस्त्रीपरिग्रहम् । कुर्वन्मित्रमलोनं च नरो नैवावसीदति ॥ १॥
स्तन. १५ उत्तमैः सह सांगत्यं परिमतैः सह संकषाम् । अलुब्धैः सह मित्रत्वं कुर्वाणो नैव सीदति ॥ २॥ ॥१०॥
एनं श्लोकं प्रजाकरः पितुराग्रहाऊग्राह । काखेन पिता परासुरजूत् । प्रजाकरोऽपि भ्सोकपरीक्षावि-13 धित्सया देशान्तरं व्रजन् क्वापि ग्रामे कृतघ्नस्तुचप्रकृतिः सिंहाह्वो ग्रामठकुरोऽवसत् , तमन्नजत् । तस्यैका ।
चेटी सर्वाधमा स्त्रीत्वेन स्थापिता । तत्र लोजनन्दिर्वणिग निर्दाक्षिण्यमुख्योऽबैंकलुब्धो मित्रमजूत । हा एकदाऽऽकारितो राज्ञा सिंहः, तेन समं ययौ प्रनाकरः, नृपं विवत्प्रियं ज्ञात्वेदमूचिवान्| मूर्खा मूखैः समं सङ्गं गावो गोनिगा मृगैः। सुधीनिः सुधियो यान्ति समशीले हि मित्रता ॥१॥ | इत्युक्ते तुष्टेन राज्ञा बहुग्रासयुतं पुरं दीयमानं प्रजाकरेण सिंहाय दापितं, एवं सोऽनेकधोपकृतः। दास्या अपि स्वर्णाजरणादि दत्तं । लोजनन्दिरपि महर्षिकोऽकारि । श्रथ सिंहस्यैको मयूरो जीविता-2 दपि वनोऽस्ति, तस्यामिषनदणदोहदो दास्याः प्रनाकरजाया जातो गर्नानुलावेन । प्रजाकरेणापि
पितृलोकपरीक्षार्थ राजमयूर क्वापि गुप्तीकृत्यान्यमयूरामिषेण दोहदोऽपूरि । श्रथ जोजनावसरे सिंहेन । 14 मयूरो विलोकितः सर्वत्र, क्वापि न लब्धः । पटहो दापितः-"दीनाराष्टशतं राजा दास्यति यो मयूर-14
शुहिं कथयति तं प्रति" इति । दास्या पटहं श्रुत्वा "ममान्योऽपि पति वी" इति व्यलुब्धया राजे ॥१०॥ निवेदितं-"राजन् ! प्रनाकरोऽत्यासङ्गविनष्टोऽयं मया वारितोऽपि स्वामिनो मयूरं मद्दोहदपूरणायान्यमयूरमप्राप्य मारितवान् । इति दास्युक्तं श्रुत्वा क्रुधः सिंहउकुरः प्रनाकरधरणाय जट्टान् प्रेषीत् ।
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org