SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ॥व्याख्यानं ॥ ॥ अशोत्तमनृभिः सत्सङ्गो विधेय इति शिष्टशिक्षावाक्यपुष्ट्यर्थमाहउत्तमाधमयोः सङ्गफलं खब्धं परीक्ष्या । प्रनाकरेण विप्रेण ततः कार्या सुसङ्गतिः ॥१॥ स्पष्टः । श्लोकसूचितसंबन्धश्चायं-वीरपुरे दिवाकरो विजः षट्कर्मकर्मठः । तत्पुत्रः प्रनाकरः सप्तव्यसनरतः । स निरङ्कुशो दिप श्व स्वैरं सर्वत्र नमति । स चैवं पित्रा शिक्षितः-“हे वत्स ! त्वं सत्सङ्गं विधेहि, किं तव धूर्ताधमसङ्गेन ? सदपि शीलं विलीयते, यतः| पश्य सत्सङ्गमाहात्म्यं स्पशेपाषाणयोगतः। लोहं स्वर्णीनवेत्स्वर्णयोगात् काचो मणीयते ॥१॥ HP विकाराय जवत्येव कुलजोऽपि कुसङ्गतः । कुलजातोऽपि दाहाय शङ्खो वह्निनिषेवणात् ॥२॥ ४ अतो विघजनसङ्गेन शास्त्राण्यवगाहस्व, काव्यरसामृतं पिब, कलाः शिक्ष, धर्म कुरु, स्वकुलं चोधर" । इति शिक्षितोऽपि स प्रतिवक्ति| न शास्त्रेण कुधा याति न च काव्यरसेन तृट् । एकमेवार्जनीयं तु विणं निष्फलाः कलाः ॥१॥ I एवं तस्योझण्ठोक्तिनिर्दूनो दिवाकरो मौनेन स्थितः । पुनरपि मृत्युसमये वात्सह्यादाकार्य पुत्रमना-12 पत-"वत्स ! यद्यपि मम वाक्ये तव नास्था तथाप्यमुमेकं तु श्लोकं गृहाण, येन मम चित्ते समाधिवेत् । तथाहि ____JainEducation international 2017 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy