SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. संज्ञ. १५ ॥१०॥ ॐॐॐॐॐ चिरं बुजुक्षितो यदृचया जदयाजदयमहारयत् । तस्याथ पुर्जराहारजोजनाप्नोगजागरणाच्च निशि विसू- चिका बाढमजूत् । उत्फुयोदरस्य रुधपवनस्य तृषार्दितस्य तस्य "जग्नवतोऽतिपापोऽसौं” इति मत्वा नियोगिनिश्चिकित्सा न कृता । ततोऽर्तिमानसौ दध्यौ-"यदीयं रात्रिर्यास्यति तदा प्रगे सेवकान् हनिप्यामि" । इति रौऽध्यानपरः स व्यपादि, सप्तम्यां पृथिव्यामप्रतिष्ठाननरके जगाम । पुएमरीकराजर्षिस्तु इत्यनिग्रहं जग्राह-"गुरुपाद्ये व्रतान्यादाय जोदयेऽहं"। मार्गे कुत्तुट्रपरीषहं सहमानो मृध्देहोऽपि न खेदं प्राप । षष्ठतपसा गुरुं प्राप्य व्रतानि संगृह्य गुर्वाज्ञया पारणार्थ निदा ययाचे, तदान्तप्रान्ततुल-13 रूवाहारं प्राप्य प्राणवृत्तिं चकार । तत्तुलाहारेण तीवा वेदनाऽभूत् । स कृताराधनो मृत्वा सर्वार्थसिद्धि-18 नाग्जज्ञे । यतः षष्ठाङ्गेवाससहस्सं पि जइ काऊण वि संयम विडलं पि । अंते किलिजावो न वि सिधा कमरीय व ॥१॥ अप्पेण वि काखेण केऽ जहा गहियसीलसामन्ना । साहंति निययकङ पुमरियमहारिसीव जहा ॥२॥ एवं च सम्यक् श्रामण्यमापाट्य परमां गतिम् । केचिद्यान्त्यचिरान्नान्ये सातिचाराश्चिरादपि ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्ती पञ्चदशस्तम्ले २५१ व्याख्यानम् ॥ ॥१०॥ 40 . For Private Personal Use Only Jain Education International 2010 www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy