________________
कृशवपुष्ट्वेनानुपलक्ष्य बन्धोः स्वरूपं सूरीशं पप्रच्छ । सूरिः प्राह-"अयं पुरः स्थितः स एव तव बन्धुः।
ततस्तं नत्वा रोगग्रस्तं तघपुर्ज्ञात्वा सूरीशमापृचय तं स्वपुरे खात्वा यानशालायां ररद । राजौषधादि-15 वाजिनींरोगो जातः । राजसंबन्धिजोजनै रसगृदिर्जाता । ततो पो नित्यं तं प्रत्याह-“हे पूज्य ! यूयम-1I
नियतविहारिणश्चतुर्धा प्रतिबन्धरहिताः, अथ यूयं विहारोत्सुका जाताः, धन्या यूयं निर्ग्रन्थाः । अहमधन्यो यनोगकदमे कदर्थितोऽस्मि" इत्यादिवचनं श्रुत्वा खजितः पुनर्गवन्तिके गतः। अन्येद्यवेस-18 न्ततौं पौरान स्त्रीनिः सह क्रीमापरान् वीदय चारित्रावरणकर्मतः श्रामण्यतोऽचखत् । ततः पुण्मरी-11 किण्या वन एत्य तरुशाखाये पात्राण्यालम्ब्य हरितस्रस्तरे कोमलेऽलुवत् । इतश्च तान्या मात्रा दृष्टः || | संयमन्त्रष्टः । तया तद्वन्धवे ज्ञापितं । सोऽपि शीघ्र सपरिकरस्तत्रागतः। तं साधु पृथ्वीशिलापट्टे चिन्तापरं ||
प्रमादिनं जूमि लिखन्तं वीक्ष्य प्राह-“हे मुने! हे निर्ग्रन्थ हे निःस्पृह ! हे सुखमुःखतुट्यज्ञ ! त्वं कृत| पुण्योऽसि, धन्योऽसि संयमयात्रया” इत्यादिनाऽनेकधा स्तुतोऽपि सम्यग्जूतास्यो नैव स्थितः, न किमपि जजहप । तदा भूपस्तं भ्रष्टसंयमनिष्ठं विज्ञाय पाह-“हे मुने बन्धो ! सम्मुखं किं नावलोकसे ? प्रशस्त- | ध्यानेन वर्तसे? किंवाऽप्रशस्तध्यानेन ? यद्यप्रशस्तध्यानारूढोऽसि तर्हि त्वया प्रसह्यादत्तं प्राग् जाव-| राज्यं प्राज्यं तस्य चिह्न पात्रादिकं मह्यं देहि, त्वं तु प्रान्ते विरसफलं मान्यं तस्य चिह्नममुं पट्टहस्तिनं गृहाण गृहाण" । इति श्रुत्वा सहर्षो जातः, शीघ्र पट्टहस्त्यारूढो नगरे प्रविवेश । पुएमरीकः साधुश्रेष्ठो डू विखापपरानन्तःपुरादीन कटिति सर्पः कझुकमिव मुक्त्वा यतिलिङ्गान्युपादाय व्यहरत् । कएमरीकस्तु
_
www.jainelibrary.org
For Private & Personal Use Only
JainEducation International 2010