________________
उपदेशप्रा. ॥१०६ ॥
Jain Education International 2010
व्याख्यानं ॥ १२१ ॥
श्रथ शुद्धाशुद्धत्रतपालनफलमाह
वहुकालं व्रतं चीर्णे सातिचारं निरर्थकम् । एकमपि दिनं साधोर्व्रतं शुचि शुभङ्करम् ॥ १॥ स्पष्टः। जावार्थस्तु वक्ष्यमाणसंबन्धेन ज्ञेयः, स चायं - जम्बूदीपमहाविदेहे पुएकरी किणी पुर्यभूत् । तत्र महापद्मो नृपः, तस्य द्वौ सुतौ जातौ । महापद्मो धर्मे श्रुत्वा ज्येष्ठपुत्रं पुण्करीकं राज्ये न्यस्य लघु| पुत्रं कएमरीकं युवराजपदे न्यस्य स्वयं दीक्षां ललौ, कर्मक्षयेण शुक्तिमाप । श्रन्यदा के चिन्मुनयस्तत्रागुः । तान्नन्तुं घौ बन्धू जग्मतुः । मुनीशस्तयोरग्रे धर्मतत्त्वं प्राह । यतः
चाम्यन् जवार्णवे प्राणी प्राप्य कृवान्नृणां जवम् । पोतवद्यो हारयति मुधा कोऽन्यस्ततो जयः ॥ १ ॥
श्रुत्वेति संविग्नौ तौ गृहमीयतुः । पुण्करीकोऽनुजं जगौ - " वत्स ! राज्यमिदमादत्स्व, अहं संयमं गृह्णामि " । कमरी कस्तं प्रोचे - "हे जातः ! संसारदुःखे मां किं पातयसि ? अहं दीक्षां ग्रहीष्यामि” । " हे अनुज ! तारुण्ये इन्द्रियग्रामो दुर्जयः परिषदाश्च दुःसहाः” । कएमरी कः प्राह -- "हे बन्धो ! नरकादिदुः खेच्यो नाधिकं दुःखं, अतः स्वीकृतं करिष्यामि । ततो महोत्सवेन दीक्षां जग्राह । पुएकरी कस्तु मन्त्रिणामुपरोधेन जावयतिर्गृहे स्थितः । कएमरी कर्षिरेकादशाङ्गधरोऽभवत् । श्रन्तप्रान्तादिनोज्यैस्तपोनिश्च रोगग्रस्त हो जातः । ततः सूरिणा सद् विहरन् स्वनगरे श्राजगाम । जूपो वन्दनायैतः । साधून्नत्वा
For Private & Personal Use Only
स्तंच. १५
॥१०६ ॥
www.jainelibrary.org