________________
ततस्तौ परस्परं स्त्रीजाराविव रमेते, धिविषयान् , यतो विषयासक्तः पुरान् किमपि कृत्यं न जानाति ।। एवं तयोर्दिनानि यान्ति । अन्यदा दास्योक्त-"मम नर्ता त्वमेव, परं निःस्वस्तेनापरं नरं प्राणयात्रार्थ र नजे, न पुनर्तृबुध्ध्या" । तेनापि तत्प्रतिपन्नं । अन्येास्तस्मिन्नगरे कश्चिद्दासीनामुत्सवोऽनवत् , तदानीं सा दासी पुष्पपत्रादिकृते प्रव्याद्यनावात् विमनस्का जाता । कपिलेन विमनस्कां दृष्ट्वा पृष्टं- "हे स्त्रि ! त्वं विमनस्का किं दृश्यसे ?" । तयोक्तं-"अद्य दासीनामुत्सवो वर्तते, अत्र पत्रपुष्पादि ममोपयुज्यते,
अन्यथा मां दासीवर्गो विगोपयिष्यति" । एतत्तस्या वचनं श्रुत्वा तदुःखं हृदये कपिलो धृत्वा किश्चिद्रु-13 दिन्मौनमालम्ब्य स्थितः । तं तथाविधं दृष्ट्वा दास्यप्यवदत्-“हे स्वामिस्त्वं मा विषीद, अस्मिन्नगरे धनः
श्रेष्ठी वर्तते, तं निशात्यये यः प्रबोधयति तस्मै स श्रेष्ठी घौ स्वर्णमाषौ ददाति, अतस्त्वं तत्र गत्वा प्रथमं । तं प्रवोधय, स जागरितस्तव माषकक्ष्यं दास्यति, तत्त्वं मे समर्पयेः, यथाऽऽवयोरपि कट्याणं जवति"। कपिलेन तत्सर्व प्रतिपन्नं । ततः कपिलस्तस्या एवं वचनं निशम्य निर्गतः, माऽन्यः कोऽपि तत्र प्रथम यात्विति लिया जागरितः, चन्द्रज्योत्स्त्रया निशामविदन् मार्गे गस्तलारदकैधृतः चौरधिया बछः चौरचर्या हीदृश्येव नवतीति । प्रनाते तैरारदैः प्रसेनजितो राज्ञः पुरो ढौकितः । राजा पृष्टः-"जो विप्र! त्वं कः ? कुत्र वासी १ किमर्थमागतोऽसि?" तेन सर्वा पूर्वकथा प्रोक्ता । ततो दयाहृदयेन राझा मुक्तो जाषितश्च-"नो महात्मन् ! यसोचते तद्याचस्व, तव वाञ्छितमहं यचामि"। स पाह-"राजन् ।।
१ तदुःखव्यन्तरावेशविवशः कपिसोऽधृत्या किञ्चिद्वदन् इति प्रत्यन्तरे ।
Jain Education International 2014
For Private & Personal use only
www.jainelibrary.org