SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ वित्तसाध्यमिह दानमुत्तमं, शीसमप्यविकलं सुपुर्धरम् । पुष्कराणि च तपांसि जावना, स्वीयचित्तवशगेति जाव्यताम् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पञ्चदश स्तम्ने १ए व्याख्यानम् ॥ ॥ व्याख्यानम् ॥ २०॥ अथ विवेकिकृत्यमाहविवेकवान्नरः कश्चित् स्वन्नावाधर्मतत्त्वताम् । शीघ्रं विज्ञाय गृह्णाति कपिलाह्वगुरोरिव ॥१॥ | कौशाम्ब्यां नगर्यो जितशत्रू राजाऽस्ति । तस्य पुरोधाश्चतुर्दशविद्यापारगः काश्यपनामा विप्रोऽजूत् ।। तस्य यशा पत्नी । तयोः पुत्रः कपिलनामा जातः। तस्य शिशोर्बाह्ये काश्यपो दैवात्पञ्चत्वं प्राप । कपिलं | बालमझं ज्ञात्वा राजा तस्य पितृपदेऽन्यं योग्यं विप्र स्थापयामास । सोऽन्वहं हयारूढश्चत्राचादितदेहः | सेवकैः परिवृतो राजमारादिषु याति । तदा कपिलजननी तं तुरगारूढं प्रेक्ष्य रुरोद । कपिलस्तां रुदन्तीं | M वीक्ष्य कारणं पप्रल-“हे मातः ! त्वमेनं विप्रं दृष्ट्वा कथं रोदिषि ? ममाग्रे सत्यं समाख्याहि" । तत स्तया प्रोक्तं-"वत्स ! तव जनकस्थाने राज्ञाऽयं स्थापितः, यथाऽयं संपदां पदं वर्तते तथा तव पिता Jain Education international 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy