________________
उपदेशप्रा.
संज्ञ. १५
४ ज्ञातं यथा-पेयमदेसाधुनाऽष्टषष्टिस्वर्णवर्तुलिकामुक्ताप्रवावन्नृता श्रष्टषष्टिसर्वफलानि श्रष्टषष्टि-
हाटकादिनाणकपुञ्जा अष्टपष्टिसर्वजातिपक्वान्नसुखनदिका अष्टषष्टिकूलादिमहाध्वजादिविस्तरसुनगं ॥१३॥ श्रीनमस्कारफलोद्यापनं कृतं सकसविस्मयावहं । एवमपरैरपि स्वशक्त्या कार्य । इति ३।
अथ नावनावर्णनमाहदानं तपस्तथा शीलं नृणां नावेन वर्जितम् । अर्थहानिः कुधापीमा कायक्लेशश्च केवलः ॥१॥ || नावना जरतेश्वरवनाव्या नोगयोगेऽपि मुक्तिदा। मरुदेवास्वामिनी जाववशान्मुक्तिं गता कदाप्यकृतैकाशनाऽपि । प्रसन्नचन्प्रवक्कलचिरिगौतमप्रतिबोधितपञ्चदशशततापसानां नावात्केवलोत्पत्तिः । यतः
थोऽपि अणुचणं नावविसुछ हण कम्ममलं । बहुउँऽवि सहस्सकिरणो तिमिरसमूहं पणासे ॥१॥ PI जावो दिविधः-प्रशस्तोऽप्रशस्तश्च । जिनाज्ञातत्पराणां निदानवर्जितानां निराशंसया संसारनिस्तार
प्राप्त्यर्थ दानादिधर्म विस्तारयतां प्रशस्तो जावः स्यात् । किञ्चिदाशंसादिदोषसंयुक्तादनुष्ठानान्नृणां दानादिकुर्वतामप्रशस्तो जावः स्यात् ।।
लावस्यैकाग्रचित्तस्य सान्निध्याद्बहवः शिवम् । ययुकोऽपि दानाद्यैर्नावहीनैर्घनैरपि ॥१॥ किं बहुना ?
॥१०३॥
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org