________________
| तदपि निर्जरार्थ कार्य, यतः-नो इहलोगज्याए तवमहितिजा, नो परखोगच्याए, नो कित्तिवन्नसिलोगध्याए, नन्नत्य निकरच्याए तवमहितिजा । विवेकं विना प्रत्याख्यानं कुर्वतस्तनुतापकृत् । यतःतामखितापसतपसा सिध्यन्ति जिनेन्शासने सप्त । अज्ञानस्य तु दोषात्स ययावीशानसुरखोके ॥१॥ इति।तथा तपस्विना क्रोधस्त्याज्यः, यतो विपुलं तपः क्रोधकृशानुः श्रीखएमचारवद्दहति। उक्तं च
एकेन दिनेन तेजोव्यूह पएमासिकं ज्वरो हन्ति । कोपः क्षणेन सुकृतं यदर्जितं पूर्वकोट्यापि ॥१॥ द्रुमोन्नवं हन्ति विषं न हि द्रुमं, न वा नुजङ्गप्रनवं जुजङ्गमम् । श्रतः समुत्पत्तिपदं दहत्यहो, महोटवणं क्रोधहलाहलं पुनः॥५॥ कषाया देहकारायां चत्वारो यामिका श्व ।
यावजाग्रति पार्श्वस्थास्तावन्मोदः कुतो नृणाम् ॥ ३॥ अत्र शुष्काङ्गुखिजग्नकारकस्य ज्ञातमिति। तथा तपः कुर्वतामपि श्राघानामुद्यापनेन महत्फलं । यतः
वृदो यथा दोहदपूरणेन, कायो यथा पड्रसनोजनेन । विशेषशोलां ललते यथोक्ते-नोद्यापनेनैव तथा तपोऽपि ॥१॥ लक्ष्मीः कृतार्था सफलं तपोऽपि, ध्यानं सदोच्चैर्जिनबोधितानः। जिनस्य जक्तिर्जिनशासनश्री-र्गुणाः स्युरुद्यापनतो नराणाम् ॥ २॥
___JainEducation International 2010-05
उ.101
For Prve & Personal Use Only
www.jainelibrary.org