________________
उपदेशप्रा. शीलवती सुनप्रासुदर्शन जम्बुप्रभृतीनां दृष्टान्ताः शतशः शीलमाखातः स्वयं वाच्यः इति २ । श्रथ तपोव| नमिदं - तपसा समं जावमङ्गलमन्यन्नास्ति, यतो नूनं तद्भवमुक्तिगामिनैस्ती करैरपि तपश्चक्रे, यथा| संवछरमुसन जियो बम्मासा व माण जिचंदो । इा विहरिश्रा निरसला जश्झए उयमाषेण ॥ १ ॥
॥१०२॥
अन्यच्च इष्टार्थकृत्तपः, यथा चक्रवर्तिनोऽष्टमतपसा मागधवरदामगङ्गा सिन्धुप्र नासाधिपदेवानां जयः स्यात्, देवाकर्षणं तपसा हरिकेशादिमुनिवत् । तथा श्रीनानेयपुत्री बाहुबलिसहोदरी, तत्तपः कार्ये । यतः - सहिं वाससहस्सा अविलंब बिलाई विदिखाई। जीए निरकमणकए सा सुंदरि साविया धन्ना ॥ १ ॥ तपसा कुष्ठादिरोगाणां दयः स्यात्, तद्यथा
इसकुमारो तवबल खेलाइल सिंपन्नो । निहु खर कि अंगुलि सुवन्नसोहं पयासंतो ॥ १ ॥ तस्मात्तपः कार्यं । श्रन्यच्च
Jain Education International 2010_1
विरज्य विषयो यैस्ते मोक्षफलं तपः । तैरेव फलमङ्गस्य जगृहे तत्त्ववेदिनिः ॥ १ ॥ येन शरीरं पुष्टं बहु सस्थावरजीवानां दयकारि वज्रायोगोलकप्रायं वस्त्राद्यनेकवस्तु विनाशकमसारमेव दृश्यते, सारं तु तपःसाधकं । यतः -
श्रथिरेण धिरो समले निम्मलो परवसेष साहीयो । देदे जइ विढप्पइ धम्मो ता किं न पद्मतं ॥ १ ॥ ततः शरीरसमाधिना कार्य, यतः -
सो अ तवो कायबो जेण मणो गुणं (मंगुलं) न चिंतेइ । जेण न इंदियहाणी जेलय जोगान हायंति ॥ १॥
For Private & Personal Use Only
स्तंज. १५
॥१०॥
www.jainelibrary.org