SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. शीलवती सुनप्रासुदर्शन जम्बुप्रभृतीनां दृष्टान्ताः शतशः शीलमाखातः स्वयं वाच्यः इति २ । श्रथ तपोव| नमिदं - तपसा समं जावमङ्गलमन्यन्नास्ति, यतो नूनं तद्भवमुक्तिगामिनैस्ती करैरपि तपश्चक्रे, यथा| संवछरमुसन जियो बम्मासा व माण जिचंदो । इा विहरिश्रा निरसला जश्झए उयमाषेण ॥ १ ॥ ॥१०२॥ अन्यच्च इष्टार्थकृत्तपः, यथा चक्रवर्तिनोऽष्टमतपसा मागधवरदामगङ्गा सिन्धुप्र नासाधिपदेवानां जयः स्यात्, देवाकर्षणं तपसा हरिकेशादिमुनिवत् । तथा श्रीनानेयपुत्री बाहुबलिसहोदरी, तत्तपः कार्ये । यतः - सहिं वाससहस्सा अविलंब बिलाई विदिखाई। जीए निरकमणकए सा सुंदरि साविया धन्ना ॥ १ ॥ तपसा कुष्ठादिरोगाणां दयः स्यात्, तद्यथा इसकुमारो तवबल खेलाइल सिंपन्नो । निहु खर कि अंगुलि सुवन्नसोहं पयासंतो ॥ १ ॥ तस्मात्तपः कार्यं । श्रन्यच्च Jain Education International 2010_1 विरज्य विषयो यैस्ते मोक्षफलं तपः । तैरेव फलमङ्गस्य जगृहे तत्त्ववेदिनिः ॥ १ ॥ येन शरीरं पुष्टं बहु सस्थावरजीवानां दयकारि वज्रायोगोलकप्रायं वस्त्राद्यनेकवस्तु विनाशकमसारमेव दृश्यते, सारं तु तपःसाधकं । यतः - श्रथिरेण धिरो समले निम्मलो परवसेष साहीयो । देदे जइ विढप्पइ धम्मो ता किं न पद्मतं ॥ १ ॥ ततः शरीरसमाधिना कार्य, यतः - सो अ तवो कायबो जेण मणो गुणं (मंगुलं) न चिंतेइ । जेण न इंदियहाणी जेलय जोगान हायंति ॥ १॥ For Private & Personal Use Only स्तंज. १५ ॥१०॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy