SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ + % USAGAR A II एवमपरैः शीखे यतनीयं । श्रथ वसन्तपुरे शिवकरः श्रेष्ठी परमाईतो निवसति । तत्र श्रीधर्मदास-18 सूरयः संप्राप्ताः। तचन्दनार्थ शिवंकरो गतः। वन्दनकानि दत्तानि । गुरुपार्श्वे आलोचना गृहीता। सहर्षेणानाणि-"जगवन् ! मम लक्ष्साधर्मिकनोजनप्रदानमनोरथोऽस्ति, परं किं करोमि ? धनं तथाविधं नास्ति' । गुरुजिरजाणि-"याहि नृगुकन्छे श्रीमुनिसुव्रतस्वामिवन्दनार्थ, तत्र जिनदासानिधः | श्रायः सौलाग्यदेवीचार्यायुतः सर्वशक्त्या जोजनाद्यलङ्करणैः प्रीणनीयः, तघात्सट्येन सदसाधर्मिकलो-18 जनदानपुण्यं लविष्यति” । ततस्तेन तथा कृतं, जोजनादिनक्त्या जिनदासः प्रपूजितः । तदनु पृष्टं चतुष्पथे-"जो लोकाः ! जिनदासः सुकृतिः कीदृशोऽस्ति ? सत्यो वा दाम्लिको वा?" । लोकाः कथ-2 यन्ति-"शृणु जोः! श्रयं जिनदासः सप्तवार्षिकः शालायां प्राप्तः । गुरुमुखाजीखोपदेशमालाव्याख्या श्रुत्वा तेनैकान्तरितं ब्रह्मव्रतं प्रतिपन्नं । एवं सौजाग्यदेव्याऽपि साध्वीपार्श्वे एकान्तरशीलप्रतिपालनं प्रतिपन्नं । जवितव्यतावशात्परस्परं पाणिग्रहणं जातं, ततो यस्मिन् दिने जिनदासस्य मुत्कलता, तत्र दिने तस्या नियमः। यस्मिन् दिने तस्या मुत्कटता तस्मिन् तस्यानिग्रहः। तदनु सौलाग्यदेव्याऽनाणि-12 "स्वामिन् ! पुनरपरायाः करपीमनं कुरु” । श्रेष्ठिनोक्तं-"अहं दीक्षा ग्रहीष्यामि । तदनु गुरुपाचे ४ ब्रह्मव्रतमेवाचीर्ण घान्यां श्रीसङ्घपरिधापनिकापूर्व । अत श्रान्यां तुझ्यः सम्पति कोऽपि न श्रूयते श्राबाखब्रह्मचारी' । ततस्तत्पादपर्युपासनां कृत्वा शिवंकरो वसन्तपुरमागात् । इत्यमपरेऽपि प्रौपदीकलावती 4 %95% % % www.jainelibrary.org. For Plate & Personal Use Only JainEducation International 2010 भ
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy