________________
उपदेशपा.
संज. १५
॥१०॥
दत्त्वा दानं ये मुनीन्त्रेषु पूर्व, पश्चात्तापं कुर्वते पुण्यहीनाः। जाग्यलब्ध्वा यानपात्रं प्रधानं, ऊम्पापातं तन्वते दीनमुच्चैः॥ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ
पश्चदशस्तम्ने १७ व्याख्यानम् ॥
ॐॐॐॐॐS
व्याख्यानं ॥१॥ अथ चतुर्धा धर्ममाहदानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुजनावना च । जवार्णवोत्तारणयानपात्रं, धर्म चतुर्धा मुनयो वदन्ति ॥१॥
दानं तु पूर्व वर्णितं १ । शीलस्वरूपं चेदंऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण व त्याज्यो नार्या नरः परः॥१॥ यथा राज्यशृङ्गारार्पणप्रखोजिताऽपि रावणेन सीता महासती शीलान्न भ्रष्टा । यतः
सीतया उरपवादनीतया, पावके स्वतनुराहतीकृता। पावकस्तु जलतां जगाम य-तत्र शीलमहिमा विजृम्जितः ॥ १॥
॥११॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org