SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. संज. १५ ॥१०॥ दत्त्वा दानं ये मुनीन्त्रेषु पूर्व, पश्चात्तापं कुर्वते पुण्यहीनाः। जाग्यलब्ध्वा यानपात्रं प्रधानं, ऊम्पापातं तन्वते दीनमुच्चैः॥ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पश्चदशस्तम्ने १७ व्याख्यानम् ॥ ॐॐॐॐॐS व्याख्यानं ॥१॥ अथ चतुर्धा धर्ममाहदानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुजनावना च । जवार्णवोत्तारणयानपात्रं, धर्म चतुर्धा मुनयो वदन्ति ॥१॥ दानं तु पूर्व वर्णितं १ । शीलस्वरूपं चेदंऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण व त्याज्यो नार्या नरः परः॥१॥ यथा राज्यशृङ्गारार्पणप्रखोजिताऽपि रावणेन सीता महासती शीलान्न भ्रष्टा । यतः सीतया उरपवादनीतया, पावके स्वतनुराहतीकृता। पावकस्तु जलतां जगाम य-तत्र शीलमहिमा विजृम्जितः ॥ १॥ ॥११॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy