________________
| यन्मुधा कुधाशोषिताः स्मः" । एवं पश्चात्तापपरा निजं सदनं ययुः । क्रमादायुःपूर्ती अट्पर्धिव्यन्तरत्वं । प्राप्यात्रोत्पन्नाः।
पश्चात्तापो न तत्कार्यो दत्ते दाने मनीषिभिः। किंतु पुण्यद्रुमो नावजलेन परिषिच्यते ॥१॥ | अथ शालिन्ननगिनी सूरि पाच-"केन कर्मणा मया मृत्तिका शिरसा व्यूढा ?" । गुरवस्तां
पाहुः-"यदा धन्यः पूर्व गवां चारकोऽजूत्तदा यूयं प्राक्तन्यश्चतस्रो वध्वोऽस्य प्रातिवेश्मिकतां गताः र धन्येन नये प्रार्थिते तन्मात्रा रुदितं । तदा चतत्रः प्रमदाः सदया मिमीलुः।
___एकया प्रददे उग्धं तएमुखाश्च दितीयया । खएमस्तृतीयया प्राज्यमाज्यं वयं चतुर्थया ॥१॥ ___ तानिरपि पुण्यमर्जितं, तेन पुण्येन राजसुतादयोऽत्र जाताः। त्वया सुन्नप्रया मृपहनकर्म यथा बर्छ तथा शृणुवहन्ती गोमयं शीर्षे दासी किश्चिन्यजिज्ञपत् । त्वं महेन्यप्रिया तां च सतिरस्कारमब्रवीः ॥१॥ जारमुबह रे दासि गिरेवं दूयते स्म सा । स्वसा त्वं शालिनत्रस्याप्यवहो मृत्तिकां ततः॥२॥ इत्येवं संशयं नित्त्वा सूरिरन्यत्र विजहार । धन्यस्तु सुखमयं सदा समयं गमयामासेति । यथा धन्यस्य वैराग्यं यथा चायं व्रतं खलौ । तत्सर्व विबुधैयं शालिजकथानकात् ॥१॥ १ आबन्तत्वं चिन्त्यम् ।
RSANSAR
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org