________________
उपदेशप्रा.
1120011
Jain Education International 2010_1
ताः प्रोचुर्देवरोऽस्माकं बालकोऽभूत्पुरा यदा । तदा प्रकालने दृष्टौ पादौ पद्माङ्कितौ किल ॥ १ ॥ तदा सचिवैर्धन्यस्तत्राहूतः जातृजाया वीक्ष्य दत्वा प्राह - " किं जवतीनां हृदि चमो जज्ञे ? श्रेणिकसुतापतिः स धन्यो युष्माजिः स्मर्यते ?” । ताः प्रादुः – “जक्त्या त्वत्पादों प्रदास्य क्रमाम्बुजेन देवरं ज्ञास्यामः " ।
'ऊचे धन्यः परस्त्रीणां स्पर्शानवति पातकम् । नाहं परस्त्रिया सार्धं वच्मि स्पर्शे तु का कथा ॥ १ ॥
ततो भ्रातृजायात्रयं नत्वा निजौकसि प्रैषीत् । ततखयाणां बन्धूनां ग्रामपञ्चशतीं दत्त्वा धन्यः पत्नीघ्ययुतो राजगृहं ययौ । तत्र महेन्यैश्वतस्रः कन्यका ढौकिताः, इत्थं प्रियाष्टकं तस्य जज्ञे । इतो धन्याग्रजैः पञ्चशतग्रामेषु स्वाज्ञा प्रदापिता दर्पात् तेन पञ्चशतग्रामेषु पुर्जि प्रसृतं, लोकाः काकनाशं नैशुः । ततस्ते निर्माग्या गोधूमैर्नृपजान् नृत्वा राजगृहे वाणिज्यार्थमेयुः तादृशा धन्येन दृष्टाः । पुनर्गृहसारं सर्व विजज्य त्रयो नागास्तेभ्यो दत्ताः, तदा जागे चतुर्दशमकोट्य यायाताः । तत्सुवर्णमादाय पुरबाह्यगामुकाः सीमनि वित्ताधिष्ठायकै रुद्धाः । गर्व मुक्त्वा पुनर्धन्यं नेजुः । अथ चतुर्ज्ञानी धर्मघोषसूरिस्तत्राययौ । धन्यो जातृभिरावृतः सूरिं प्रणम्य देशनान्ते व्यजिज्ञपत् - "स्वामिन् ! ममाग्रजा स्त्रिर्निर्धनाः कथं जूताः ?" । सूरिः प्राग्जवं स्माह- क्वापि ग्रामे त्रयो जातरः काष्ठजारान् विक्रीय जीवन्ति स्म । एकदा काष्ठार्थ सम्बला अरण्यं गताः, मध्याह्ने जोक्तुमुपविष्टाः, साधुं वीक्ष्य दानं ददुः, मुनौ गते पश्चात्तापं चक्रुः-- " मुधा लात्वा व्रती गतः, न गोत्रजोऽयं, अथवा न दोषोऽस्य, वयमेव मूर्खाः,
For Private & Personal Use Only
स्तंज. १५
॥१००॥
www.jainelibrary.org