________________
*
+5+%
*
*
गतियुगलकमेवोन्मत्तपुष्पोत्करस्य, त्रिनयनतनुपूजा वाऽथवा नूमिपातः।
विमलकुखनवानामङ्गनानां शरीरं, पतिकरकरजो वा सेवते सप्तजिह्वः॥१॥ इत्यादिबहुविधानुपलम्नान् श्रुत्वा दृढशीला तां निश्चित्य सर्वः पूर्वोदन्तो ज्ञापितः । इत्युक्ते सा प्रियं 8 मत्वा त्रपानरादधो विखोकयामास । ततः सर्वगृहस्वामिनी कृता । तत्स्वरूपं श्रेष्ठिना ज्ञातं । ततः श्रेष्ठ सकुटुम्बो जनानां पुरो धन्यनिन्दां कुर्वन् धन्यगृह आययौ । धन्योऽपि पितरौ त्रीन चावँश्च नत्वा |
गृहेऽस्थापयत् । अथ तिम्रो त्रातृजाया दध्युः-"नूनमस्मन्त्रशुरादयः स्वामिनश्च धन्येन धृताः । अतो ४ * रावां विधातुं शतानीकसनां गवाम” । ततस्तत्र गत्वा नूपं नत्वाऽऽशीर्वादं दत्त्वा प्रोचुः-"उदरजरSणार्थ युष्मन्नगरे वयं समायाताः, परं धन्येनास्माकं कुलं सर्व हृतं, को जानाति जीवति मारितं वा ? हे
पञ्चमलोकपाल ! त्वं शोधय” । ततः शतानीकः स्वसेवकान् प्रेष्य कथयामास-"मानुष्यान् शीघ्र हि मुञ्च" । धन्योऽपि स्माह-"नाहमन्यायं करोमि, चेत्करोमि तर्हि नृपेण किं ?" । इति सगर्ववचनाक्रुयो पो जामातरं धन्यं हन्तुं चमूं प्रेषीत् । धन्यस्तु पुण्यात्समरे जयं प्राप । तदाऽमात्यादिनिदृपो । विज्ञप्तः-"एष ऽनयं न करोति, महान् धर्मात्मा परस्त्रीसहोदरोऽस्ति, अतः स्त्रीणां विशेषतः किञ्चिकारणं पृच्छयते" । अथामात्यैस्ताः पृष्टाः-"नवतीनां धन्यानिधः कोऽपि स्वजनोऽस्ति ?”। ताःप्रोचुः"देवरोऽस्माकं धन्यनामा पुराउजवत् । स गृहदि त्यक्त्वा कुत्रापि गतः, जीवति वा मृतो वेति न । ज्ञायते"। सचिवैःप्रोचिरे–“यूयं धन्यस्य देहलक्षणं वित्थ "।
*
*
*
CC
For Private & Personal Use Only
___JainEducation International 2010
www.jainelibrary.org