________________
उपदेशपा.
तंत्र. १५
॥
७॥
| अन्यच्च दानालङ्कारानावे सदमी पाषाणमलरूपैव, यथा नवनन्दनृपाणां कृपणतादिमपात्राणां लोक- पीमनोपार्जितनवकनकगिरयोऽप्यत्नाग्ययोगादरममयाः संजाताः। ते च सम्प्रति पाटलीपुरे गङ्गातीरे पीतोपलमया दृश्यन्ते । राजगृहे च श्रेष्ठिमम्मणस्यापि मणिमया बलीवर्दा दानाद्यजावेन मुधैव मह्यां |विनाशं प्राप्ताः । अतो धनं सुपात्रे स्थाप्यं ।
पात्रे मुक्तिनिवन्धनं तदितरे प्रोद्यद्दयाख्यापकं, मित्रे प्रीतिविवर्धनं रिपुजने वैरापहारदमम् । नृत्ये जतिजरावहं नरपतौ सन्मानपूजापदं, नट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ॥१॥
तदपि सुपात्रे दत्तं श्रेयस्करं । यतःजले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राझे शास्त्रं सतां प्रीतिर्विस्तारं यात्यनेकधा ॥१॥
अत्राह-ननु पात्रापात्र विचारं कृपण एव करोति, न पुनरुदारः। यतःपत्तपरिकह किं करु, दीजे मग्गंताहिं । किं वरिसंतो अंबुहरु, जोवे समविसमाइं॥१॥
तउत्तरं
वरिसो वरिसो अंबुहर, वरसीका फल जोइ । धत्तूरे विख इरकु रस, एवमो अंतर होइ ॥२॥ ॥श्त्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्ती पश्चदश
स्तम्ने २१७ व्याख्यानम् ॥
Jain Education International 2010-11
For Private & Personal use only
www.jainelibrary.org