SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 5A6 %9 ॥ व्याख्यानम् ॥१०॥ श्रथ पात्रदानफलमाहजापाने यति यो वित्तं निजशक्त्या सुन्नक्तितः । सौख्यानां जाजनं स स्याद्यथा धन्योऽभवत् पुरा ॥ १॥ P स्पष्टः । ज्ञातं चेदं-पृथ्वीपुरग्रामादेकं इन्यकुटुम्ब दैवात्प्रतिष्ठानपुरे समागतं । तत्कुलमध्य एको, दारको खोकानां वत्सरूपाणि वृत्तितश्चारयामास । एकदा कस्मिंश्चित् पर्वणि परमाननदाएपरान् जनान् ६ वीक्ष्य तदजिलाषुकः पुनः पुनः स्वाम्बां स्माह-"मम परमान्नं प्रय" । यतः चौरा बालकाऽवि य मुजाण विजाय विप्प पाहुण्या । नच्चणि धुत्त नरिंदा परस्स पी न याति॥१॥ A परमान्नानावेन सा शुचार्दिताऽरोदीत् । तदा प्रातिवेश्मिकीनिर्दयया तस्यै क्षीरादिकं ददे, तेन पायसं संस्कृत्य खएमाज्याच्या सार्ध सा सुतस्य परिवेश्य केनचित्कार्येण गृहस्यान्तर्ययौ । इतश्चैको महात्मा 8 |मासक्ष्पणपारणे तत्रागात् । दृष्ट्वा हृष्टः “हे दयानिधे ! इदं पायसं गृहाण" इत्युक्त्वा मुनिपात्रे पायसं| न्यधात् । तदा नरस्यायुर्बबन्ध । पुनर्मात्रा प्रदत्तं जूरि पायसं बुजुजे, तेन विसूचिकादोषान्मृत्वा तत्रैव | पुरे धनसारेग्यसुतो जातः । तस्याग्रजा अन्ये त्रयः पुत्राः सवधूकाः सन्ति, तेषामुपरि चतुर्थपुत्रो धन्य-18 नामाऽजनि । ततः प्रवृति श्रेष्ठी धनेनाधिकं ववृधे । समये चाधीतसकसकलागुणेन मातापित्रोर्महान् रागो ववृधे । तदाऽन्ये त्रयो ज्येष्ठसोदराः पितरावूचुः-"अस्य लघोरत्यादरः कथं क्रियते ?' तावू 4 95 For Private & Personal Use Only ___JainEducation International 2010-03" www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy