________________
उपकारिणो जागवतस्य चौरैर्हतः" । ततस्तेन जाट्यां धौतवासो विस्मृतम् । गृहमागत्य तदानयनाय गृह-12 पतेर्दासः प्रहितः । स गतस्तत्र । तेन दृष्टोऽश्वः समानीतश्च, कथितो गृहपतये । ततस्तेन गृहपतिना|| चिन्तितं-"अहो ! व्याजेन वतिना ममोपकारः कृतः” । ततः परिव्राजकमाहूय प्रोक्तं-"जज ! ब्रज | त्वं, यस्माऽपकारिणे दत्तं दानं निष्फलमुपजायते ।" | अथ मुधाजीविन उदाहरणं-कश्चिन्नृपो जातवैराग्यो धर्मपरीक्षां चक्रे "को वाऽनिःसृष्टं नुते ततस्तं 13 परीहे" इति संप्रधार्य पुरुषानादिदेश यथा “राजा मोदकान् प्रयन्नति समागत्य गृह्यता” इत्याकण्यो..
द्घोषणां जग्मुः कार्पटिकप्रनृतयो जना मोदकार्थिनः, पृष्टाश्च ते जूलुजा "केन नवन्तो जीवन्ति ?" || तत्रैकेनोक्तं-"अहं तावन्मुखेन" । अपरेणोक्तं-"अहं पादान्यां" । अन्येनोक-"अहं हस्तान्यां"। अन्येनोक्तं-"अहं लोकानुग्रहेण" । ततो जैनढुल्लक आकारितः पृष्टः, तेनोक-"अहं मुति" । ततस्तान् सर्वान् जूपः पुनर्जगाद-कथमिति ?" ततः प्रथमः प्राह-"अहं तावत्कयको जनानां रामायणादिकथां कथयामि, तेन जीवामि" । वितीयः प्राह-"अहं लेखवाहकः घटीवयमध्ये योजन खवयामि, तेन पादान्यां जीवामि" । तृतीयो जगौ-"अहं लेखको हस्तान्यां जीवामि"। निकुणोक्त| "अहं लोकानुग्रहेण जीवामि"। कुलकसाधुनोक्तं-"संसारासारतां वीदय महेन्यसुतोऽहं दीक्षा प्रतिपद्य
ततो मुधिकया यथोपलब्धेनाहारेण जीवामि"। इति श्रुत्वा नृपः "अहो ! एष धर्मः सर्वदुःखप्रमोदसाधक" इति निश्चित्य स्वयं तं धर्ममङ्गीचकार ।
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org