________________
उपदेशमा.
॥
६॥
कृष्णधीपायनेनोक्तम्
स्तन. न चैकविद्यया पात्रं तपसाऽपि च पात्रता । यत्र विद्याचरित्रे च तद्धि पात्रं प्रचयिते ॥४॥
अत एव पात्रे धनवितरणं श्रेयस्कर, तदपि जावनया, यमुक्तम्दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । क्षेत्रे काले च नावे च तद्दानं सात्त्विकं स्मृतम् ॥ १॥
श्रीशालिनकादिवत् । यस्तु प्रत्युपकाराय फलमुद्दिश्य वा पुनः । प्रदीयते परिक्विष्टं तद्दानं राजसं स्मृतम् ॥२॥
अत्र चन्दनाप्रातिवेश्मिकवृया निदर्शनम्क्रोधादसानियोगाघा मनोनावं विनाऽपि वा । यद्दीयते हितं वस्तु तदानं तामसं स्मृतम् ॥३॥
श्रेणिकदासीवत् इति । तथा दाताऽपि मुधादायी उर्खनः, यतःफुलहा मुधादाइ मुधाजीवी वि फुलहा । मुहादाइ मुहाजीवी दोऽवि गवंति सुग्गई ॥१॥
ति बेमि । अत्र जागवतोदाहरणं, यथा कश्चित्तापसः कमपि जतिमन्तं नरमवादीत्-"तव गृहे वर्षायां तिष्ठामि" । तेनोक्तं-“यदि प्रत्युपकारं न करोषि तदा तिष्ठ” । तेन प्रतिपन्नं । ततः प्रदत्त-14 स्तस्मै समाश्रयः । श्राहारादिजिनक्तिं चकार । एकदा चौरैस्तस्याश्वोऽपहृतः "प्रजातं जातं” इति । ॥ ६॥ विचिन्त्य न शक्तास्तमश्वं ग्रहीतुं । ततोऽतिवृक्षगहने तं बसा तेऽन्यत्र गताः । अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तटाकं जगाम, दृष्टश्च तेन सरःसमीपवर्तिन्यां नास्यामश्वः, प्रत्यभिज्ञातश्च “सोऽयमन्धोऽस्म
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org