SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ SWE स्पष्टः। नवरं देशना चेयं| कालेऽहपमपि पात्राय दत्तं जूयो नवेद्यथा । जिनाय चन्दनादत्ताः कुमाषाः कदमपछिदे ॥१॥ श्रीवीराजिग्रहः षएमासान्ते परिपूर्णः, तदा सुरकृतसार्धघादशरत्नसुवर्णकोटिवृष्टिनृतधनावहश्रेष्ठिगृह दृष्ट्वा प्रातिवेश्मिक्या चिन्तितं-"अहो ! कुट्माषदानाद्दुर्बलस्तपस्वी यदि महतीमियतीमृधि ददाति || तदाहं पुष्टाङ्गं मुनि सघृतशर्करेण परमान्नेन संतोष्यापारां लक्ष्मी गृह्णामि" । इति कृत्वा कंचिद वेषधा-13 रिणं मुनिमाकार्य परमान्नं यच्छंती वारंवारमाका शसन्मुखं विलोकयन्ती जरती वीदय ज्ञाततच्चेतसार तिना प्रोक्तं-"मुग्धे ! मत्तपसा तव लावेनाधाकर्मिकाहारदाने नाकाशात्पाषाणवृष्टिरेव जाविनी,131 न तु रत्नवृष्टिः, घयोः शुद्धताऽनावात्” । इत्याद्युक्त्वा प्रतिबोधिता । अन्यच्च पात्रमपि तदेव नव्यं । यन्नामानुरूपपरिणाम, नान्यत् । पात्रपरीक्षायामप्येवं प्रोक्तमस्ति यथा युधिष्ठिरजीमसंवादे हस्तिनागपुरे धर्मपुत्रे सदसि स्थिते घारस्थनीमेनागत्य विज्ञप्तः- मूर्खस्तपस्वी राजेन्ध विघाँश्च वृषलीपतिः । उजौ तौ तिष्ठतो घारे कस्य दानं प्रदीयते ॥ १॥ युधिष्ठिर उवाचसुखसेव्यं तपोलीम विद्या कष्टपुराचरी। विद्यां संपूजयिष्यामि तपोनिः किं प्रयोजनम् ॥२॥ जीमेनोक्तम्शुनश्चर्मगता गङ्गा हीर मद्यघटस्थितम् । कुपात्रे पतिता विद्या किं करोति युधिष्ठिर ॥३॥ -BIR-54-* Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy