SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. नरेन्द्रस्य सम्प्रतीदृशीमवस्थां प्राप्तस्य तथा करोमि यथा यावजीवं सुखी स्यात्" इति विचिन्त्य स्वक| राङ्कुलितो मणिममितमुद्रिकामुत्तार्य प्रदत्तवान् । सकौतुकेन भूपेन क्षणं स्थित्वा वामकरः प्रसारितः, तत्रापि तेन द्वितीया मुद्रिका दत्ता । मुद्राधयं गृहीत्वा जूपः स्वावासे गतः । द्वितीयदिने जग कुमाकार्य " किमेतत्” इति दर्शितवान् मुषायं । जगमुनोक्तम् ॥ ए४ ॥ सर्वत्र वायसाः कृष्णाः सर्वत्र हरिताः शुकाः । सर्वत्र सुखिनां सौख्यं दुःखं सर्वत्र दुःखिनाम् ॥ १ ॥ तदनु मत्सरं मुक्त्वा जगरुपार्श्वान्निजप्रणामकरणं निषिध्य हस्तिस्कन्धमारोप्य गृहे प्रेषितः । सुधार्मिकत्वमनुकम्पयैव शोजते इति तृतीयदानं ३ | अथ चतुर्थमुचितदानमवसरे योग्यमनीष्टप्राघूर्णिकदेवगुरुसमागमनप्रासाद बिम्ब निष्पत्तिवर्धापनिकादातॄणां काव्यश्लोक सुजाषित विनोदकथा दिकथकानां च | रञ्जितचेतसा यद्दीयते तदुचितदानं । यथा चक्रवर्तिना प्रतिदिनं प्रजातसमये विहरमान तीर्थकर स्थितिशुविज्ञापकाय प्रतिवर्ष दीयते । यतः - Jain Education International 2010, वित्त सुवन्नस बार श्रद्धं च सयसहस्साई । तावश्यं चिय कोमी पीईदाणं तु चक्कीणं ॥ १ ॥ सम्प्रत्यारकेऽपि श्री विमलाचलप्रासाद निष्पत्तिवर्धापनिकादायकस्य मन्त्रिणा वाग्नट्टेन पात्रिंशत्कनकजिह्वा दत्ताः । तथाऽन्यदा जीर्णदुर्गाधिपखेंगारानिधभूपेना खेटकचटितेन तुरङ्गमञ्चबमा रितशशकनिवदेन मार्गपरिवारचष्टेन बब्बूलतरुशाखारूढो दुष्टणानिधश्चारणः पृष्टः - " जोः ! वेत्सि प्राध्वरमार्ग" १ । कारुणिकेनोकं तेन For Private & Personal Use Only स्तंभ. १५ ॥ ए४ ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy